Book Title: Sangit Ratnakar Part 01 Kalanidhi Sudhakara
Author(s): Sarangdev, Kalinatha, Simhabhupala
Publisher: Adyar Library

View full book text
Previous | Next

Page 442
________________ संगीतरत्नाकरः पुटसंख्या पुटसंख्या १६३ ९६ क्रमात्सरिगमाद्यैः स्यात् ३६ क्रमादनुध्रुन्गायत्री १६ क्रमादल्पाल्पतरते ८५ क्रमादारोहति यदा १७४ क्रमाद्ामत्रये देवाः १५७ क्रमाद्न निगाभ्यां च क्रमादृषभहीनानां १७ क्रमान्तिमस्वरात्पूर्वः कमान्मार्गाश्चित्रवृत्ति क्रमेण दम्भो वैकल्यं क्रियते ऽधः शिराः सूति. १९१ क्रियास्तेषां मनो बुद्धिः १६२ क्षिती रक्ता च संदीप. ५६ क्षेत्रज्ञः स्थित आकाश: १९३ १५८ १०२ २१४ १४३ १४१ १९७ du क 10 कार्यों गनी तु करुणे किंचित्कालमवस्थानं किमन्ये यक्षगन्धर्व कुमुदत्यायता या ऽस्याः कुर्युस्ता रक्तगांधारी कुर्वन्क्रमाद्यदा ऽऽरोहेत् कुति द्वे नरे शुक्र कुलानि जातयो वर्णाः कुल्याभिरिव केदाराः कृतगुरुपदसेवः कृताञ्जलिर्ललाटे ऽसौ कृता सा ऽन्तरमार्गः स्यात् कृत्वा ऽग्निवत्परं स्पृष्ट्या कृपा क्षमा ऽऽर्जवं धैर्य कैशिके काकलीत्वे च कैशिक्यां सप्तपक्षे तान् कैशिक्यामृषभान्ये ऽशाः कैश्चित्तु पञ्चमः प्रोक्तः कोरकाः प्रतरास्तुन्नाः कोष्ठसंख्यागुणं न्यस्येत् कम न्यस्य स्वरः स्थाप्यः कमा अकूटतानत्वे क्रमा द्विधेति द्वात्रिंशत् कमात्कला सा यत्र क्रमात्कालगतेर्हेतू क्रमात्पूर्वादिपत्रे तु क्रमात्पूषा यशस्विन्यौ कमात्स्वराणां सप्तानां ग १८८ ९१ १६३ २११ २४४ गजश्च सप्त षड्जादीन् २६४ गत्वा ऽऽद्यगानाद्भवति ४८ गत्वा दुमदलस्येव १३५ गर्भः स्यादर्थवान्भोगी १३. गर्भाशयो ऽष्टमः स्त्रीणां ११८ गलोपानिगलोपेन १२२ गांधार इति तद्भेदौ १६४ गांधारग्राममाचष्ट ५९ गांधारपञ्चमीत्येताः ५३ गांधारिकासरस्वत्योः ६. गांधारी धैवती षाड्जी १०३ गांधारीपञ्चमीभ्यां तु १०० १७८ १७४ १७४ Scanned by Gitarth Ganga Research Institute

Loading...

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458