Book Title: Sanghpati Rupji Vansh Prashasti
Author(s): Vinaysagar
Publisher: Rajasthan Prachyavidya Pratishthan

View full book text
Previous | Next

Page 26
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -रूपजी-वंश-प्रशस्तिः २१ mmarnmammmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm पुत्रन्ति' लोकाः सकला यदग्रे, मित्त्रन्ति सर्वत्र हि शत्रवश्च । सुभ्रातरन्ति प्रवरा नरेन्द्राः, पश्यन्तु तं सङ्घपति शिव ज्ञाः ॥७०॥ अभ्यस्त हन्न्यस्त समस्त विद्यां, यद्बुद्धिमित्याहुरभीक्ष्व दक्षाः । वृहस्पतिः कि भुवि भासुराङ्गः, श्रीसङ्घनाथः स शिवो विभाति ।।१।। इति श्रीशिवास'पतिवर्णनम् । एवं हि योगी नरपुङ्गवोऽथ, स्वकीयदीव्यत्परिवारसारः । वृद्धो व्यवाद् धर्म मनोरथोघान्, नवान्न वान्मानववर्णनीयान् ।।७२।। तद्यथा -- पूर्वं ह्यपूर्वाकृतिहेममुद्रा, देदीप्यमाना जिनधर्ममृद्राः । सामिकेभ्यो व्यतरत्तरां यो, योगो स योगोत्र बभौ सुधर्मा ॥७३।। योगी स भोगी विवभौ सुधर्मा 'इति वा पाठ: अमानधान्याम्बरसारसारं, दानं सदादानमहनिश च । योगी ददाथि चयाय हर्षात, स्वश्रेयसे श्रेयस उर्वरायाम् ॥७४॥ आद्याऽनवद्या जसमादिदेवी, पत्नी तदोया द्रविणव्ययेन । अकारयच्छीसुमतेजिनस्य, प्रशस्य चत्य सहितं च चत्यैः ।।७।। नानाप्रकाराकृतिभिर्वराभि - विचित्रवणः सुविचित्रिताभिः । विराजमानं बहुपत्रिकाभिः, साक्षाद्विमानंतविषाऽऽगतं किम् ।।६।। युग्मम् ग्रह मदावादपुरान्तरस्थे, लसत्तलोयाभिध - पाटकेऽस्मिन् । बाभाति तच्चंत्यमुदाररूपं, पापापहं सम्प्रति सर्ववोक्ष्यम् ।।७७।। प्रपूज्य चत्यं च निरीक्ष्य लोका, इत्याहुरहन्सुमतियथार्थः । एतल्लसच्चैत्यविधापिकाऽपि, श्रेयः - प्रियात्मा सुमतिर्बभूव । ७८।। व्या०–लोका इत्याहुः । कि कृत्वा ? चत्यं अर्थात् सुमतिनाबिम्ब प्रपूज्य १. पुत्रन्ति पुत्रमिवाचरन्ति । एवं मित्रन्ति, सुभ्रातरन्ति । अत्र सर्वत्र कतु: विवा' इति क्वि । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34