Book Title: Sanghpati Rupji Vansh Prashasti
Author(s): Vinaysagar
Publisher: Rajasthan Prachyavidya Pratishthan

View full book text
Previous | Next

Page 30
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जेगीयमानेषु भृशं वशाभि - र्गे येषु नेयेसु विशां श्रवस्सु । सङ्घाधिपत्यं स मुदा प्रपेदे, युगप्रधानाज्जिनचन्द्र सूरेः ॥१०८।। तदा च वाद्यध्वनि राऽऽविरासीत्, जयारवं चोचुरनेकलोकाः । ददावमानं स धनादिदानं, करोति किं किं न मन: प्रसन्नम् ॥१०९।। 'प्रसन्नहन्ना कुरुते न कि किम्' इति वा पाठः । तत: प्रबन्धाऽऽदिजिनादिदेवं, लद्धि लाभः स समाजगाम । अधित्यकायाः सदुपत्यकायां, शत्रुञ्जयाद्रः शिखरीश्वरस्य ॥११०॥ सितोपलाघारजलेबिकाभिः, सर्पिष्कशाकाद्भुतते मनाभिः । सद्व्यञ्जनैः फोलिभि रुज्ज्वलाभिः,सङ्घाधिपः सङ्घमभोजयत्सः ॥१११॥ द्रव्याणि सद्रव्यविशामधीशो, न न्न प्रति प्रत्यवित प्रतीतः । ददौ' स दारिद्रयहरिद्रुमुद्रां', दरिद्रलोकस्य च दानवास्या ॥११२॥ कार्पास-कौशेयक-रांकवाणि, क्षोमान्वितानि प्रवराम्बराणि । वाचंयमेभ्यः स च दर्शनिभ्यः, प्रादादुदाराऽऽदरतोऽभिवन्द्य ।।११३।। पापिष्ठकाष्ठयन्वितकोलिकाद्या, अध्वानमुना रुरुधुद्विषन्तः । संयुद्ध य योद्धेव धनायुधस्तान्, जित्वा च सत्वाज्जितकाश्यऽभूत् सः ॥११४॥ ततः प्रतस्थे जयकारशब्द, शृण्वन्नुभाकणि स सज्जनोक्तम् । पुण्यप्रभावाच्च गुरुप्रसादात्, सर्वं शुभं तस्य सदा बभूव ॥११॥ सुखप्रयाणैः ससुखं सुखी सः, क्रमात् समायात् समया श्रियानः । अहम्मदावादपुरं प्रशस्त - श्रिया समुल्लासि विलासिलोकम् ॥११६।। महोत्सवेनाभ्यविशत् प्रहृष्टः, पुरान्तराऽऽत्मीयगृहान्तरा च । महाजनान्मञ्जुलकुण्डलीभिः, प्रभोज्य हस्ते च ददौ ततः स्वम् ॥११॥ शत्रुञ्जयाधीशितुरादिनाथ - तीर्थङ्करस्य स्वकरेण पूजाम् । कृत्वा स्ववाण्या गुणवर्णनां च, श्रोसोमजीर्योगिसुतस्तुतोष ।। ११८।। १. दत्तवान्, पक्षे चिच्छेद। २. दारिद्रयहरिद्र मुद्रा-दारिद्रयवृक्षमर्यादाम् । कुहाड।। ४. समस्तया शोभनया वा। ५. श्रियाढयः (इति वा पाठः) १. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34