Book Title: Sanghpati Rupji Vansh Prashasti
Author(s): Vinaysagar
Publisher: Rajasthan Prachyavidya Pratishthan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीवल्लभगणिविनिमितम
२८ wwmwwww
www.cimwwwwse
यद्भित्तयो यद्वलभी च दीव्यद्, विचित्रचित्रैः समलंकृता हि । सुवर्णमेलालिखितमनीषि-लेखेन तद्भाति जिनेशचैत्यम् ।।१३१।। समीक्ष्य नानाविध -चित्रदम्भाद्, विपश्चित: केचिदिति ब्रुवन्ति । यथोचितं स्थानमवाप्य देवाः, सेवन्त एते किममुं जिनेशम् ॥१३२।। चतुर्मुखाग्रे स्थितपञ्चकुम्भ - शृङ्गोत्तमं भूत्तमभासुराभम् । यत्पञ्च मेवंगति दीव्यदर्हत्, तत्सोमजीकारितचैत्य मीष्टे ॥१३३।। वर्षे त्रिपञ्चर्तुगभस्तिसंख्ये १६५३, चैत्याऽष्टकाऽर्हत्प्रतिमाप्रतिष्ठाम् । अकारयच्छीजिनचन्द्रसूरेयुगप्रधानस्य गुरोः करात्सः ॥१३४॥ तस्मिन्क्षणे सर्वमहाजनौघान्, सोऽभोजयद् द्रव्यमदाच्च तेभ्यः । साध्वादिसद्दर्शनिनां सुभक्त्या, व्यवहारयच्चारुतराम्बराणि ॥१३५॥ लोका अनेके किल मागधाद्या, जयारवं प्रोचुरितीह केचित् । केचिच्च पूर्वाऽऽधुनिकानपुंसां, कीत्तिस्त्रियो नायक एष आषीत् ।।१३६।।
इति चतुर्मुखश्रीशान्तिनाथचैत्यवर्णनम् । अकारयत्तीर्थकृतो विहाराने कैकतोऽष्टौ नृमनोभिरामान् । एवं विधान् धन्यतमात्ममुख्यः, श्रीसोमजीः सङ्घपतिः प्रतीतः ॥१३७।। श्रीसोमजी: शम्भुरिवाष्टमूर्तिश्चंत्याष्टकव्याजत एष साक्षात् । भातीति लोको मनुते स्वचित्ते, समीहितानि त्वरितं प्रयच्छन् ॥१३८॥ सिद्धान्तटीकाप्रभृतोनि सर्वशास्त्राण्यनेकानि विलेख्य लेखात् । अकारयत् पुस्तककान्तकोशं, गुर्वाननात् ज्ञानफलं निशम्य ॥१३॥ सार्वत्रिकी खारतरी सदेवं, गच्छोन्नति सोऽकृत' सौकृतात्मा । तपांस्यऽतप्ताऽपर दुस्तपानि,प्राभक्त भक्त्याऽऽत्मगणाऽऽस्तिकांश्च ॥१४॥
१. चत्यं बहु । २. प्रकृत अकरोत् । पात्मा यस्यति ।
३. सुकृतस्य पुण्यस्यायं सोकृतः, सौकृत
For Private And Personal Use Only

Page Navigation
1 ... 31 32 33 34