Book Title: Sanghpati Rupji Vansh Prashasti
Author(s): Vinaysagar
Publisher: Rajasthan Prachyavidya Pratishthan

View full book text
Previous | Next

Page 25
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीवल्लभमणिविनिर्मितम् ___ व्याo-हे शिव ! हे शिवाख्य-सङ्घपते ! सर्वे विबुधाः प्रामुष्मिकानेकशिवाथिनो मनुष्या: त्वां अनिश श्रेय इव-धर्ममिव आश्रयन्ते-सेवन्ते । किं कृत्वा? शिवस्य-मोक्षस्य साक्षात्-प्रत्यक्ष शिवमेव-क्षेममेव बुद्धया-अर्थात् स्वकीयया धिया विबुद्धय-ज्ञात्वा, यथा धर्मविधानान्मोक्षक्षेमावाप्तिस्तथा एतत् सेवा विधानात् क्षेमप्राप्तिरिति ज्ञात्वेति भावः । श्रेय इत्यत्र अनुप्रासालङ्क रात् भिन्नलिङ्गीपमालङ्कारः ।।६३ ध्यायन्ति लोकाः शिव' इत्यरं ये, शिवामृतानन्त समीहिताय । तेषां पिपर्षीप्सितमाश्वऽतोऽङ्ग,त्यक्त्वा शिवो'-ऽभूत् शिवरूपधारो ॥६४। शिवालयत्वाद् विजयाश्रितत्वात्', विद्वद्गणामोदितमानसत्वात् । स्पष्टाष्टमूत्ति-त्वत एव चाऽयं, निराकरोतोव शिवः शिवं किम् ॥६५।। शिवं शिवं नाम शिवं यदीयं, शिवप्रिया: सर्व जनाः स्मरन्ति । 'शिवप्रभावादधिकप्रभावः, शिवः प्रियोऽयं शिववत्स पुंसाम् ।।६६।। 'शर्वत्ववश्यं शिवबान् स शश्व-च्छिवोऽशिवान्याऽऽशु विशां शिबोव''। यच्छ्यसो विश्वसितीह विश्वं, विश्वं यशो यस्य हि शंसतीति ॥६७।। दोदोष्टि दुष्टेषु कदापि नो यस्तोतोष्टि क्षिप्टेषु जनेषु नित्यम् । शेश्लेष्टयभीष्टान् विदुषोऽजगारान्, रोरोष्टि ना रुष्ट जने शिवोऽव्यात्'२ नेनेति योऽर्थान् बहुधाथिलोकान्, जेजेति वादे प्रतिवादिवृन्दम् । शेश्रेति भूपांश्च सदा गुरूद्घान्, स्तुवन्तु तं सङ्कपति शिवं ज्ञाः ॥६६ । १. हे शिव ! हे शिवःस्यसंघपते ! २. ईश्वरः। ३. कलरूपधारी। ४. शिवाया गौर्यालयो यस्मिन तस्य ज्ञातस्तत्त्वं, पक्षे शिवस्य श्रालयो य: स०। ५. विजयया-गौरीसख्यान्वितः, पक्षे विजयेन अन्वितः। ६. विद्वांसो य गरणा नन्द्यादयस्तरामोदितं मानसं यस्य०, पक्षे विदुषां गणः-समूहै रा०। ७. स्पष्टा अष्टमूत्तयो यस्य०, स्पष्टा अष्टा व्याप्ता सुभगत्वन मूत्ति:-कायो य०, अक्षौ व्याप्तौ च इत्यस्य क्त रूपम् । ८. शिवः सङ्गपति प्रियो येषां । ६. शम्भुप्रभावात् । १०. हिनस्तु । ११. के इव ? शिवोव । व हवार्थे, गुग्गुलुरिव शिवयोग इव, वेद इव वा । यथा गुग्गुलुः शिवनामा योगः वेदो वाऽशिवान् हन्ति तथाः । १२. स शिवोऽव्यात् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34