Book Title: Samaysundar Kruti Kusumanjali
Author(s): Agarchand Nahta, Bhanvarlal Nahta
Publisher: Nahta Brothers Calcutta

View full book text
Previous | Next

Page 774
________________ ऋषभ भक्तामर हित्वा मणिं करगतामुपलं हि विनं, मन्यः क इच्छति जना सहसा ग्रहीतुम् ॥३॥ ध्यानानुकूलपवनं गुण-पुण्य पात्रं, स्वामद्भुतं भुवि विना जिन यानपात्रं । मिथ्यात्वमत्स्य-भवनं भवरूपमेनं, ___को वा तरीतुमलमंबुनिधिं भुजाभ्याम् ॥ ४॥ सुत्क्षाम-कुक्षि-तृषिताऽऽतप-शीत-वात, . दुःखीकृताद्भुत-ततोर्मरुदेविमाता । अद्याप्युवाच भरतेति भवान् जिनस्य, नाभ्योति कि निजशिशोः परिपालनार्थम् ॥ ५॥ टीका-मरुदेविमाता इति उवाच । इतीति किं ? हे भरत! भवान् जिन स्य परिपालनार्थ अद्यापि किं न अभ्येति ? मुक्तिप्रदा भवति देव ! तवैव भक्ति र्नान्यस्य देवनिकरस्य कदाचनापि । युक्त यतः सुरभिरेव न रौद्रमास स्तचारु-चूत-कलिकानिकरैक हेतुः ॥६॥ गांगेयगात्र* ! नृतमस्तणसत्रदात्र, त्वन्नाम मंत्रवशतो गुणरत्नपात्र !। मिथ्यात्वमेति विलयं मम हृन्निलीनं, सूर्याशुभिन्नमिव शार्वरमन्धकारम् ॥ ७॥ *स्वर्ण. - - Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802