Book Title: Samaysundar Kruti Kusumanjali
Author(s): Agarchand Nahta, Bhanvarlal Nahta
Publisher: Nahta Brothers Calcutta

View full book text
Previous | Next

Page 786
________________ नानाविधकाव्यजातिमयं नेमिनाथ स्तवनम् ( ६१७ भक्त्या जे....'हं जरागणमदानंदादयध्वंसकं । लक्ष्मीदीप्रतनुं दयागुणभुवं तातां सतां दे वरम् ।। कृष्णस्फीतरुचिं नरा नमत भो जीवामतीति क्षिपं । त्यागश्रेष्ठयसोरसं कृतनति नेमिं मुदा त्रायक ॥ ६ ॥ अत्र कवित्वे संस्कृतश्लोकोऽनुक्रमेण निस्सरति सचायं भजेहं जगदानंद सकलप्रभुतावरम् । कृतराजीमतीत्यागं श्रेयः संततिदायकम् ॥१०॥ पदकजनत सदमरशरण वरकमलवदन वरकरचरण । शमदमधर नरदरहरण जय जलजधरणमरकरकरण ॥११॥ ___एक स्वर मय काव्यम्श्रीसर्वज्ञं प्रोद्यतप्रज्ञ, मोक्षावासं दत्तोल्लासम् । भव्याधारं रम्याकारं, वंदे नित्यं नष्टासत्यं ॥१२॥ सर्वगुरुवर्णमयं काव्यम् - प्रोत्सर्पद्गुणपुष्यपुञ्जकलितः कृष्णच्छविः सर्वदा । मानां शिवसौख्यवंछितफलं सहाशाखावरः ।। दद्यादद्य दरिद्रताभरहरः सद्धर्मपत्राकरः । श्रीमद्रवतमेरुमण्डनमसौ श्रीनेमिकल्पद्र मः ॥१३॥ विविधवरकाव्यभेदः, स्तुत एवं सकलचंद्रबिंबमुखः । प्रणतेन्द्रसमयसुन्दर गुणविततिर्नेमितीर्थेशः ॥१४॥ इति श्रीनेमिनाथस्तवनं नानाविधकाव्य जातिमयं समाप्तं । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802