Book Title: Samaysundar Kruti Kusumanjali
Author(s): Agarchand Nahta, Bhanvarlal Nahta
Publisher: Nahta Brothers Calcutta

View full book text
Previous | Next

Page 780
________________ ऋषभ भक्तामर (६११ ) पुंसां छलेन पतितं पुरतो हि रत्नं, दृश्येत किं नियतमंतरतत्त्वदृष्ट्या । मोहाहतेन मयि का त्वयि संस्थितेऽग्रे. स्वप्नांतरेपि न कदाचिदपीक्षितोसि ॥२७॥ मन्मानसान्तरगतं भवदीय नाम, पापं प्रणाशयति पारगत प्रभूतम् । श्रीमयुगादिजिनराज ! हिमं समंता निम्बरवेरिख पयोधरपार्श्ववर्ति ॥२८॥ जन्माभिषेकसमये गिरिराजशृङ्ग, प्रस्थापितं तव वपुर्विधिना सुरेंद्र। प्रद्योतते प्रबलकांतियुतं च बिंब, तुङ्गोदयादिशिरसीव नवांबुवाहम् ॥२६॥ केशच्छटां स्फुटतरां दधदंगदेशे, श्रीतीर्थराज ! विबुधावलिसंश्रितस्त्वम् । मूर्धस्थकृष्णलतिका सहितं च शृङ्ग मुचैस्तटं सुरगिरेरिव शातकौम्भम् ॥३०॥ स श्रीयुगादिजिन ! मेऽभिमतं प्रदेहि, धर्मोपदेशसमये दिवि गच्छदूर्ध्वम् । ज्योतिर्दता जयति यस्य शिवस्य मार्ग, प्रख्यापयत् त्रिजगत, परमेश्वरत्वम् ॥३१॥ सिहस्ररश्मेः. Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802