Book Title: Samaysundar Kruti Kusumanjali
Author(s): Agarchand Nahta, Bhanvarlal Nahta
Publisher: Nahta Brothers Calcutta
View full book text
________________
ऋषभ भक्तामर
(६११ )
पुंसां छलेन पतितं पुरतो हि रत्नं,
दृश्येत किं नियतमंतरतत्त्वदृष्ट्या । मोहाहतेन मयि का त्वयि संस्थितेऽग्रे.
स्वप्नांतरेपि न कदाचिदपीक्षितोसि ॥२७॥ मन्मानसान्तरगतं भवदीय नाम,
पापं प्रणाशयति पारगत प्रभूतम् । श्रीमयुगादिजिनराज ! हिमं समंता
निम्बरवेरिख पयोधरपार्श्ववर्ति ॥२८॥ जन्माभिषेकसमये गिरिराजशृङ्ग,
प्रस्थापितं तव वपुर्विधिना सुरेंद्र। प्रद्योतते प्रबलकांतियुतं च बिंब,
तुङ्गोदयादिशिरसीव नवांबुवाहम् ॥२६॥ केशच्छटां स्फुटतरां दधदंगदेशे,
श्रीतीर्थराज ! विबुधावलिसंश्रितस्त्वम् । मूर्धस्थकृष्णलतिका सहितं च शृङ्ग
मुचैस्तटं सुरगिरेरिव शातकौम्भम् ॥३०॥ स श्रीयुगादिजिन ! मेऽभिमतं प्रदेहि,
धर्मोपदेशसमये दिवि गच्छदूर्ध्वम् । ज्योतिर्दता जयति यस्य शिवस्य मार्ग,
प्रख्यापयत् त्रिजगत, परमेश्वरत्वम् ॥३१॥ सिहस्ररश्मेः.
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802