Book Title: Samaysundar Kruti Kusumanjali
Author(s): Agarchand Nahta, Bhanvarlal Nahta
Publisher: Nahta Brothers Calcutta
View full book text
________________
( ६१४ )
समयसुन्दरकृतिकुसुमाञ्जलि
वाङ्मुद्गरेण भवगप्तिगृहाप्तवासाः । कर्मावली-निगडितापि-भक्त-सत्वा,
सद्यः स्वयं विगतबंधभया भवति ॥४२॥ रोषादिवेलिसहगामपहाय माम
सौ संपदाभिरमते सह... 'पत्न्या । द्राक्चक्रवालमगमद्विपदेव तस्य,
यस्ताव कस्तवमिम मतिमानधीते ॥४३॥ तस्यां गणे सुरतरुसुरधेनुरंही
चिंतामणिकरतलं निजमंदिरं च । यः श्रीयुगादिजिनदेवमलंस्तवीति,
तं मानतुंगमषसा समुपैति लक्ष्मीः ॥४४॥ श्रीमन्मुनीन्द्रजिनचन्द्रयतीन्द्रशिष्यं,
पूर्णेदुशिष्यसमयादिमसुंदरेण । भक्तामरस्तवनतुर्यपदं समस्या,
काव्यैः स्तुतः प्रथमतीर्थपतिगृहीत्वा ॥४॥ इति श्रीमदादीश्वरस्य गृहीतभक्तामर चतुर्थपादसमस्यास्तवः समाप्तः।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/3ad23ce3b40c8c1a41b608bc7ef01291d88115031f1565f8a734c4b4fb645336.jpg)
Page Navigation
1 ... 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802