SearchBrowseAboutContactDonate
Page Preview
Page 783
Loading...
Download File
Download File
Page Text
________________ ( ६१४ ) समयसुन्दरकृतिकुसुमाञ्जलि वाङ्मुद्गरेण भवगप्तिगृहाप्तवासाः । कर्मावली-निगडितापि-भक्त-सत्वा, सद्यः स्वयं विगतबंधभया भवति ॥४२॥ रोषादिवेलिसहगामपहाय माम सौ संपदाभिरमते सह... 'पत्न्या । द्राक्चक्रवालमगमद्विपदेव तस्य, यस्ताव कस्तवमिम मतिमानधीते ॥४३॥ तस्यां गणे सुरतरुसुरधेनुरंही चिंतामणिकरतलं निजमंदिरं च । यः श्रीयुगादिजिनदेवमलंस्तवीति, तं मानतुंगमषसा समुपैति लक्ष्मीः ॥४४॥ श्रीमन्मुनीन्द्रजिनचन्द्रयतीन्द्रशिष्यं, पूर्णेदुशिष्यसमयादिमसुंदरेण । भक्तामरस्तवनतुर्यपदं समस्या, काव्यैः स्तुतः प्रथमतीर्थपतिगृहीत्वा ॥४॥ इति श्रीमदादीश्वरस्य गृहीतभक्तामर चतुर्थपादसमस्यास्तवः समाप्तः। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003810
Book TitleSamaysundar Kruti Kusumanjali
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year1957
Total Pages802
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy