SearchBrowseAboutContactDonate
Page Preview
Page 784
Loading...
Download File
Download File
Page Text
________________ नानाविध श्लेषमयं श्रीआदिनाथस्तोत्रम् ( ६१५ ) नानाविधश्लेषमयं श्रीआदिनाथस्तोत्रम् विनौति यो नो सकलानिकेतनं, कुले जिनं हंसकलानिकेतनम् । सुखानि लेभे समहंस किन्नर, प्रणम्य पादं समहंसकिन्नरः । १। निमुक्तराग प्रमदाभिराम, वने मतंगप्रमदाभिराम । नम्रीभवन्मंदरविग्रहाभ, जय प्रभो ! मंदरविग्रहाभ । २। पुण्यांकुरे जीवन्मुक्तमोहं, गुणह-राजीवनमुक्तमोहम् । विनौम्यहं स्कंधरमंगदांतं, जिनं वचस्कं घर मंगदान्तम् । ३ । जय प्रभो ! कैतवचक्रहारी, यस्य स्मृतेस्त्वं तव चक्रहारी । मायामहीदारहलो भवामः, स्वर्गाधियामारह-लोभवाम ।४। प्रथमजिनवरा संकल्पभावप्रमाणं, प्रगटभुवनकीर्ते कल्पभावप्रमाण । प्रदलितरिपुवृन्दः सर्वदा तातमेशं, प्रथय मदतिमिश्रे सर्वदाता तमेश । ५। अपवर्गसरोवरराजहंस, कुमतानलसंवरराजहंस । भुवनोत्तमवंशमतागमेन, जय हेमतनो ! शमतागमेन । ६। सुमनस्कृतसातपपातकान्त, भववारिणि भूत पपात कान्त ।। ददृशे तब येन सनावृषांक, वदनं नयनेन सना वृषांक । ७। पत्कजे चंचरीकायते नायका, द्वषविध्वंसनाकायते नायकः । उन्मुखस्तप्तगांगेयनालीकरुग, भक्तिभाजांसतांगेयनालीकरुन् ।। नम्रीभवत्सुरपुरन्दरमौलिरंगत्पादांबुजो नलिनसंदरमौलिरंग। अज्ञानपंकहरणं न रराज चक्रे, जीयात्सकेवलवने नरराजचक्रे ।। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003810
Book TitleSamaysundar Kruti Kusumanjali
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year1957
Total Pages802
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy