SearchBrowseAboutContactDonate
Page Preview
Page 785
Loading...
Download File
Download File
Page Text
________________ समयसुन्दरकृतिकुसुमाञ्जलि पालय मांप स्तवाालक परतिकं जगतांगज, मानमहीरहनाभिदेशजितकंजगतांगज । ऊचे तरचमिह प्रमोदवरमालसदायक, ईतिभीतिविततेः सहावरमालसदायक।१० नमतामजहारवंदित, स्मरसुजनैर्विजहारवंदित । विनुवे विभवालयादरं, तं त्वां नष्टभवालयादरम् ॥११॥ प्रथमदेव सतानयनामृत, पदनता जनतानयनामृत । तव सुरेधृतपंकजगामया, समलकोलवृषांक जगाम या ।१२। खां नुवे यस्य तं शं करे मे मते, देवपादांबुजेशं करे मे मते । मन्मनश्चंचरीकोपसंतापते, नाभिभूपांगभूः कोपसंतापते ।१३। एवं श्रीजिनचंद्रसरिसुगुरो पादा नत स्वगुरो, श्रीनाभेयसमेन्दुकुन्दयशसा संछन्नगौरीगुरो। भंग श्लेपविशेषकाव्यकलितं स्तोत्रं तवाश्चर्यकृत, संकुर्यात्समयादिसुन्दरकृतं कर्तुः सदा संपदम् ।१४ नानाविधकाव्यजातिमयं नेमिनाथ स्तवनम् ......... 'वारं स सायं वरं । सञ्जो नंदित वायरं पणमिमो हे देव ! सम्मं तुमं ॥७॥ अत्र काव्ये प्राकृतश्लोकोऽनुक्रमेण निस्सरति, सच यं नेमिनाहं सया बंदे, वरायमपयासयं । सायरंतरगंभीरं, भयवं स दिवायरं ॥८॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003810
Book TitleSamaysundar Kruti Kusumanjali
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year1957
Total Pages802
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy