________________
ऋषभ भक्तामर
( ६१३ )
यत्रोद्गता शितिलताहि गिरेगहायां,
किं तत्र तिष्ठति फणी गुणगेह तस्मात् । मिथ्यात्वमेतदगमन्नितरामुवष्ट,
त्वनाम नागदमनी हृदि यस्य पुंसः ॥३७॥ पीडां करोति न कदापि सतां जनानां,
सूर्योदयादमृत सरसीरुहाणाम् । दुःखीकृत त्रिभुवनो विपदां च यश्च,
स्वकीर्तनात्तम इवांशामिदामुपैति ॥३८॥ त्वद्वाणिमंजुलमरंदरसं पिबंत
स्तापोष्मितां परमनिवृतिमादिदेव ! ।। पुण्याठ्यपंचजनचंचुरचंचरीका
स्त्वत्पादपङ्कजवनायिको लभते ॥३६॥ कंदप्पदेवरिपुसैन्यमपि प्रजित्य,
वल्लोहकारकृतमार्गसु वम्मितांगाः । देव ! प्रभो जय जयारवमगिधीरा
- स्वासं विहाय भवतः स्मरणाद् व्रजति ॥४०॥ त्वत्पादपद्मनखदीधितिकुंकुमेन,
चित्रीकृतः प्रणमतां स्वललाटपट्टः। येषां तयेव सुतरां शिवसौख्यभाजो,
मां मवंति मकरध्वजतुल्यरूपा॥ ॥४१॥ भने च कर्मनिगडे जिन ! लोहकार
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org