SearchBrowseAboutContactDonate
Page Preview
Page 781
Loading...
Download File
Download File
Page Text
________________ (६१२) समयमुन्दरकृतिकुसुमाञ्जलि सोपानपंक्तिमरजांसि भवद्वचांसि, स्वर्गाधिरोहणकृते यदि नो कथं तत् । तत्राश्रितास्त्रिजगदीश्वर : यांति जीवा, पमानि तत्र विबुधाः परिकल्पयंति ॥३२॥ भाति त्वया भुवि यथा न तथा विना त्वां, श्रीसंघनायकगुणैस्सहितोपि संघः । शोभा हि यागमृता तिना विना तं, ताहक्कुतो ग्रहगणस्य विकाशिनोपि ॥३३॥ त्वत्स्कंधसंस्थचिकुरावलिकृष्णवल्लिं, ___ वक्त्रस्फुरद्विषनिजाक्षिविनियंदमिम् । सोपि न प्रभवति प्रबलप्रकोपो, दृष्ट्वा भयं भवति नो भवदाश्रितानाम् ॥३४॥ संप्राप्तसंयमदरी वसनं प्रलंब पुण्यौषधं परमशर्मफलोपपेतम् । मयं महोदयपते ! भववैरिवृन्दो, नाऽऽकामति क्रमयुगाचलसंश्रितं ते ॥३५॥ धर्मे धनानि विविधानि सनादहंतं, मानुष्य मानसवने नियतं वसंतम् । प्रोद्यत्तरस्मरसमीपसखं वृषांक ! तबामकीर्तनजलं शमयत्यशेषम् ॥३६॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003810
Book TitleSamaysundar Kruti Kusumanjali
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year1957
Total Pages802
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy