SearchBrowseAboutContactDonate
Page Preview
Page 774
Loading...
Download File
Download File
Page Text
________________ ऋषभ भक्तामर हित्वा मणिं करगतामुपलं हि विनं, मन्यः क इच्छति जना सहसा ग्रहीतुम् ॥३॥ ध्यानानुकूलपवनं गुण-पुण्य पात्रं, स्वामद्भुतं भुवि विना जिन यानपात्रं । मिथ्यात्वमत्स्य-भवनं भवरूपमेनं, ___को वा तरीतुमलमंबुनिधिं भुजाभ्याम् ॥ ४॥ सुत्क्षाम-कुक्षि-तृषिताऽऽतप-शीत-वात, . दुःखीकृताद्भुत-ततोर्मरुदेविमाता । अद्याप्युवाच भरतेति भवान् जिनस्य, नाभ्योति कि निजशिशोः परिपालनार्थम् ॥ ५॥ टीका-मरुदेविमाता इति उवाच । इतीति किं ? हे भरत! भवान् जिन स्य परिपालनार्थ अद्यापि किं न अभ्येति ? मुक्तिप्रदा भवति देव ! तवैव भक्ति र्नान्यस्य देवनिकरस्य कदाचनापि । युक्त यतः सुरभिरेव न रौद्रमास स्तचारु-चूत-कलिकानिकरैक हेतुः ॥६॥ गांगेयगात्र* ! नृतमस्तणसत्रदात्र, त्वन्नाम मंत्रवशतो गुणरत्नपात्र !। मिथ्यात्वमेति विलयं मम हृन्निलीनं, सूर्याशुभिन्नमिव शार्वरमन्धकारम् ॥ ७॥ *स्वर्ण. - - Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003810
Book TitleSamaysundar Kruti Kusumanjali
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year1957
Total Pages802
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy