SearchBrowseAboutContactDonate
Page Preview
Page 775
Loading...
Download File
Download File
Page Text
________________ समय सुन्दरकृतिकुसुमाञ्जलि नेत्रामृते भवति भाग्यबलेन दृष्टे, हर्ष प्रकर्षवशतस्तव भक्तिभाजाम् । वक्षस्थल - स्थित तु ते क्षणतश्च्युतोऽसौ ( ६०६ ) मुक्ताफलद्युतिमुपैति ननूद बिंदुः ॥ ८ ॥ श्रीनाभिनंदन ! तवाननलोकनेन, नित्यं भवंति नयनानि विकस्वराणि । भव्यात्मनामिव दिवाकरदर्शनेन । पद्माकरेषु जलजानि विकासभाजि ॥ ६ ॥ त्वत्पादपद्मशरणानुगतान्नरांस्त्वं, संसारसिंधुपतिपारगतान्करोषि । निःपाप ! पारगत ! यच्च स एव धन्यो, भूस्याश्रितं च य इह् नात्मसमं करोति ॥१०॥ टीका- हे पारगत ! त्वं नरान् संसारसिंधुपतितान् पारगतान करोषि । संसारसिंधुपतेः पारे गतान्-तीरे प्राप्तान् सृजसि - स्वसदृशान् करोषीत्यर्थः । किं० न० ? त्वत्पादपद्मेति, सुगमं । यत् यस्मात्कारणात् स एव ना- पुमान् धन्यो य इह जगति आश्रितं नरं प्रति भूत्या कृत्वा आत्मसमं करोति - आत्मतुल्यं कुर्यात् । अतः पारगतः सन् परान्नरानपि पारगतान् करोपीति युक्तम् ॥१०॥ युक्त त्वदुक्तवचनानि निशम्य सम्यक्, नो रोचते किमपि देव! कुदेववाक्यम् । भवति त्वयि Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003810
Book TitleSamaysundar Kruti Kusumanjali
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year1957
Total Pages802
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy