SearchBrowseAboutContactDonate
Page Preview
Page 776
Loading...
Download File
Download File
Page Text
________________ ऋषभ भक्तामर पीयूषपानमसमानमहो विधाय, क्षारं जलं जलनिधेरसितुं क इच्छेत् ॥ ११॥ शंभुस्वकीय ललनाकलिताङ्गभोगो, विष्णुर्गदासहितपाणिरितीव देव ! | द्वेषरागरहितोऽसि जिन ! त्वमेव, यत्ते समानमपरं न हि रूपमस्ति ॥ १२॥ टीका - हे देव ! ईशः-शंभुः स्वकीयलल नाकलितां गभागः, विष्णुर्गदासहित पाणिरितीव तो रागद्वे परहितः त्वमेवासि । यत्-यस्मात्कारणात्ते समानं - तब तुल्यमपरं रूप नास्ति । अयं भावार्थ: । देवत्वं त्रिष्वपि द्र- हरि-जिनेषु वर्त्तते परं रागद्वेषरहित जिन एव । कथं ? हरस्तु स्त्री सहितत्वाद्रागवान् । हरिस्तु गदाशस्त्रकलितपाणित्वात् द्वेषवान् । तेजस्विनं जिन ! सदेह भवंतमेव, ( ६०७ ) मन्येऽस्तमेति सविता दिवसावसाने । दीपोऽपि वर्तिविरहे विधुमंडलं च, यद्वासरे भवति पांडुपलासकल्पम् ॥१३॥ ये व्याप्नुवंति जगदीश्वर ! विश्व- विश्व, मेऽद्यान् जनापि सृजतितरां ? त्रिलोक्याम् । त्वां भास्करं जिन ! विना तमसः समूहान् कस्ता निवारयति संचरतो यथेष्टम् ॥ १४ ॥ टीका - हे जिन ! त्वां भास्करविना तान् तमसः समूहान् - अज्ञानव्रजान, पक्षे अन्धकारव्रजान् को निवारयति ? कोपीत्यर्थः, इत्युक्तिः, शेषं सुगमम् । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003810
Book TitleSamaysundar Kruti Kusumanjali
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year1957
Total Pages802
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy