Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi

View full book text
Previous | Next

Page 3
________________ .. ॥ श्रीः ॥ निवेदनपत्रम् +0वाग् लक्ष्मीश्च शिषाऽमला च विभुता शान्तिः प्रसत्तिधृतिः कान्तिः कीर्तिरुदारता च करुणा गम्भीरता वा स्वयम् । जाता येन समं दिवं च सकला याता यथार्थाऽभिधं तं विष्वविदितानवद्यचरितं देवीसहायं नुवे ॥१॥ धूर्तानां विविधानि तानि कुमतान्युत्सार्य येन क्षणाद् दिव्यो धर्मदिवाकरः कलियुगे व्याप्तेऽपि विद्योतितः । विश्वोद्धारकृते च यः समभवद् ध्यायंश्च यः शङ्करं यातस्तन्मयतां स्तुवीत सुमनारतं को न विद्यागुरुम् ॥ २ ॥ पाखण्डमतदुर्ध्वान्तविभेदनयशस्विनम् । विमलेनोपदेशेन जनोद्वारे कृतक्षणम् ॥ ३ ॥ देवीसहायमानम्य पितामहगुरूद्भवम् । व्याख्येयं मनसा तस्य पदइन्दे निवेद्यते ॥ ४ ॥ कृतार्थयतु तामेनांत्यक्तप्राकृतविग्रहः । दिव्यं स्वरूपमास्थाय सर्वसाक्षितया स्थितः ॥ ५ ॥ इति शिवदत्तस्य ।

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 910