Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi
View full book text ________________
साहित्यदर्पणः।
[प्रथम:काव्यादेव चतुर्वर्गफलमाप्तिर्हि 'काव्यतो रामादिवत्प्रवर्तितव्यं, न रावणादिवत्' इत्यादिकृत्याकृत्यप्रवृत्तिनिवृत्त्युपदेशद्वारेण सुप्रतीतैव । काराथीन्वय इति चेन, ‘फलवत्त्व' मित्यत्र मतोः प्राशस्त्येनोत्कृष्टफलपरत्वात् । एवं च-चतुर्वर्गसाधनत्वज्ञानेनात्र लोकानां साभिनिवेशप्रवृत्तिर्भविष्यतीति भावः ।' इति । केचित्त्वेवमाहुः-'अस्य [साहित्यदर्पणस्य ] बुद्धिस्थत्वेन सन्निकृष्टस्य ग्रन्थस्य काव्यमङ्गमस्येति तत्तया (काव्यमङ्गभूतमितिहेतोः) काव्यफलैः (करादिशोभयाऽङ्गिशोभेव) केवलं फलवत्वमिति तान्येवाह ।' इति । एषामयं भावः- काव्यं शाखादिस्थानीय, प्रकृतोऽयं पुनर्ग्रन्थो वृक्षस्थानीयः ; तस्मात्शाखादिसाद्गुण्येनैव वृक्षस्यापि साद्गुण्यम्, इतीव काव्यस्यैव सफलतयाऽस्यापि स्वरूपसत्त्वम् , काव्यस्यैतदङ्गभूतत्वं चैतस्यैव कमप्येक विषयमुपयुज्य प्रादुर्भूतत्वात् , इति ॥
२ काव्यात् काव्यरचनापठनाद्युपायेनेत्यर्थः । एव न तु शास्त्रान्तराद्यभ्यासादिनेति भावः । अल्पधियां मन्दप्रज्ञानामत एव शास्त्रान्तराद्यभ्यासाधिकारमप्राप्तानां यागाद्यनुष्ठानानधिकारिणां चेति भावः । अपि किं पुनरनल्पधियाम् । सुखादायासमन्तरा। चतुर्वर्गफलप्राप्तिश्चतुर्वर्गो धर्मार्थकाममोक्षाख्यपुरुषार्थचतुष्टयं, स एव फलं तस्य प्राप्तिाभ इति तथोक्तः । यद्वा-चतुर्वर्गस्य फलानि स्वर्गादिभोगादिरूपाणि तेषां प्राप्तिः । इति । 'त्रिवर्गो धर्मकामाथैश्चतुर्वर्ग: समोक्षकैः ।' इत्यमरः । 'भवतीति शेषः ॥
अयं भावः-यदि निरायासम्, अथ मन्दानाम् , उपलक्षणतो निधनानामसहायानामपि वा धर्मादिचतुर्वर्ग: सम्पद्यते, तर्हि काव्यादेव, न तु वेदादिशास्त्रेभ्यो, न वा यागादिभ्यः, तज्ज्ञानायासतायामल्पधियां चावसराभावात्। यागादयो हि विभवविशेषमन्तरेण धूमधूसरितसाश्रुसहस्रासारव्याकुलितनेत्रभवनमन्तरेण वा न सम्पद्यन्ते, समस्तदर्शनाभिज्ञता च निरंतरमनेकवर्षपर्यन्तं गुरुशुश्रूषामन्तरा न भवतीति ॥
अत्राहुः साहित्यकौमुदीकाराः- वेदः खलु शब्दप्राधान्यात् प्रभुसज्ञितः पुराणादिश्चार्थप्राधान्यात्सुहृत्सम्मितः शास्ति, काव्यं तु शब्दार्थयोर्गुणतया रसाङ्गभूतव्यापारप्रावण्यात्तद्विलक्षण: ।' इति । एषामय भावः-शब्दस्तावत् त्रिविधः, प्रभुसज्ञितः सुहृत्सम्मितः कान्तासम्मितश्चेति । तत्राद्यः-शब्दप्रधानो वेदादिः, शब्दप्रधानत्वं नाम शब्दपरिवृत्त्यसहत्वम् , यथा'देवदत्तस्तर्कालङ्कारः' इत्येवं व्यवहार्य इति प्रभुणाऽनुज्ञाते 'देवदत्तस्तर्कभूषण' मिति शब्दपरिवृत्त्यसहत्वं, तथा वेदस्यापि 'हिरण्यवर्णा'मित्यत्र 'सुवर्णवर्णा' मिति शब्दपरिवृत्त्यसहत्वम् । 'वेदादि'रित्यत्रादिशब्देन तन्त्रादीनां ग्रहणम् । तेन-'हस्तिपिशाचिलिखे' इत्यादौ ‘करिपिशाचिलिखे' इति शब्दपरिवृत्त्यसहत्वम् । द्वितीयः-पुनरर्थप्रधानः पुराणादिः, अर्थप्रधानत्वं नाम शब्दपरिवृत्तिसहत्वेऽपि, अर्थपरिवृत्त्यसहत्वं, यथा-सुहृत् 'स्वधर्म एव श्रेयः, नहि वधर्ममुपासानः कदाचिद्विपद्यते ।' इत्युपदिशति, तथा-पुराणादिरपि 'सर्वान्धर्मान्परित्यज्य मासेकं शरणं व्रज' इति । अत्र हि'खधर्मे केवलं श्रेयः, तस्मात्तमेवानुतिष्टन जातु च्यवती'ति । 'अपहायाखिलान्धन्मिामेकं शरणं व्रज' इति च । एवमेतस्य शब्दपरिवृत्तिसहत्वेऽप्यर्थपरिवृत्त्यसहत्वम् । तृतीयः-पुनः काव्यादिः कान्तासम्मितो, न शब्दप्रधानो न वाऽर्थप्रधानः, किन्तु शब्दार्थोभयस्यैवाप्रधानत्वात्तदेकास्वाधरसाधीन इति नासौ प्रभुसज्ञितः, न वा सुहृत्सम्मितः, अस्ति पुन: केवलं कान्तासम्मितः । काव्यादेर्धर्मः कान्तातुल्यम्मृदुतया निवेदनद्वारा कृत्याकृत्ययोः प्रवृत्तिनिवृत्तिभ्यां सुलभः । इति ॥
यद्वा--आदित्यादिप्रसादतो मयूरादीनामनिष्टनिवृत्तिदर्शनात्सुखसाध्यो धर्मः, अर्थप्राप्तिश्च भोजराजादियशसः सुविदितप्रायत्वान्न सन्देहकृते, कामपूर्तिश्चार्थलाभेऽनर्थनिवृत्तौ च प्रत्यक्षसिद्धा, शृङ्गाररसाद्यनुभवात्सम्पन्नमूर्तिर्वा । मोक्षः पुनस्तत्रतनोपदिष्टानां तत्त्वमस्या' दिवाक्यार्थानां सुखावगमयोग्यतानिष्पादनात् तद्दारभूतानां प्रबोधचन्द्रोदयादीनां वा सद्भावात्सुप्रत्यक्षः ।
युक्तिनिर्देशपूर्वकं कारिकार्थ निगमयति चतुर्वर्गफलप्राप्तिरित्यादिना।
हि यतः । 'हि हेताववधारणे ।' इत्यमरः । चतुर्वर्गफलप्राप्तिः । काव्यतः । पञ्चम्यास्तसिल । ५ । ३। ७ । इति तसिल । 'रामादिवद्रामचन्द्रादिना तुल्यम् । आदिपदं नलयुधिष्टिरादीनां ग्राहकम् । 'पित्राज्ञापरिपालनादा'विति शेषः । तेन तुल्यं क्रिया चेतिः ।' ५। ५।११। इति वतिः । प्रवर्तितव्यम् । रावणादिवत् 'परदारहरणादाविति शेषः । न नैव 'प्रवर्तितव्य'मिति पूर्वेणान्वयः । इत्यादिकृत्याकृत्यप्रवृत्तिनिवृत्युपदेशद्रारणेत्यादिरसौ कृत्याकृत्य प्रवृत्तिनिवृत्त्युपदेशस्तद्यारेण । कृत्यं कर्तव्यम् , अकृत्यमकर्तव्यं चेति तयोः प्रवृत्तिनिवृत्ती इति तयोरुपदेशः । सुप्रतीताऽसंदिग्धा। एवेति निश्चितम् ।
Loading... Page Navigation 1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 910