Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi

View full book text
Previous | Next

Page 9
________________ ॥ श्रीः॥ विषयानुक्रमणिका। ------ -- पृ० or mor or २९ ३५ ४३ २३६ वि० .. मङ्गलाचरणम् काव्यफलानि काव्यलक्षणविवेकः काव्यलक्षणम् दोषाः गुणालङ्काररीतयः चाक्यम् महावाक्यम् पदम् वाच्यादयोऽर्थाः अभिधा लक्षणा 'व्यञ्जना तात्पर्यम् रसः रसानुभवप्रकारः करुणादेरपि रसत्वम् रसस्यानिर्वचनीयत्वम् विभावः तद्भदौ नायकः तद्भेदाः शृङ्गारे सहायाः अर्थ सहायः अन्तःपुरे सहायाः दण्डे सहायाः धर्मे सहायाः दूता दूत्यश्च नायकस्य सात्त्विकगुणाः नायिकाः आसामलङ्काराः अनुरागेगितानि वि० वि० दूतीभेदाः रसाभासत्वम् २९२ दूतीगुणाः भावाभासत्वम् ३.. प्रतिनायकः १९३ भावशान्त्यादयः उद्दीपनानि १९३ काव्यभेदौ । अङ्गजा अनुभावी एव ध्वनिः सात्त्विकाः १९५ तद्भेदप्रपञ्चनम् . ३०८ व्यभिचारिणः २०१ गुणीभूतव्यङ्गयम् ३६१ रत्यादीनामपि रसान्तरे व्यभि- ' अस्य भेदाः चारित्वम् २२९ व्यजनाया आवश्यकत्वम् । ३७९ ३७ स्थायी २३१ व्यञ्जनाया अन्यत्रान्तर्भावनितद्भदाः -२३२ + राकरणम् ३८८ रसस्य भेदाः व्यञ्जनैव रसना ४५१ शृङ्गार: दृश्य श्रव्यं च काव्यम् ४१३ शृङ्गारभेदाः. २३८ दृश्यम् ४१३ दश कामदशाः अस्य भेदप्रपञ्चनम् ४१४ मरणं न वर्णनीयम् २४२ नाटकम् ४१६ प्रकारान्तरेण कामदशाः २४४ ४१८ प्रवासे कामदशाः २५३ गभाङ्कः ४१९ १०४ उद्दीपनानि २६. पूर्वराः ४२१ ११६ हास्यः २६३ नान्दी ११७ करुणः सूत्रधारस्य स्थापकस्य च कृत्यम् ४२६ ११८ ११९ वीरः भारत्या अङ्गानि आमुखम् (प्रस्तावना) ४३१ २७५ भयानकः । बीभत्सः २७६ तद्भेदप्रपश्चनम् १२८ अद्भुतः पताकास्थानम् ४४० शान्तः तद्भेदाः २७९ १३० वत्सलः २८३ रसनायकयोरनौचित्यं हेयम् ४४४ १३१ रसानामन्योऽन्यविरोधः २८५ कविशिक्षा ४४४ १३२ उन्मादादेः स्थायित्वनिरा ४४६ कथोपक्षेपकाः करणम् २८६ अर्थप्रकृतयः ४५१ सञ्चारिभावादीनामपि रसत्वम् २८६ | कार्य्यावस्थाः ४५४ | भावः २८७ | सन्धयः । ४१५ अकः भारती १२६ १२७ . ४३३ १२९

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 910