Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi

View full book text
Previous | Next

Page 11
________________ श्रीगणेशाय नमः ॥ श्रीसरस्वत्यै नमः॥ यतस्तावन्नानास्थिरचरगणाप्तं जगदिदं यदेकाधारं तद्विलसति महाभूतविभवम् ॥ यदेवान्ते भूयः श्रयति परमं धाम महितं नमस्तस्मै कस्मैचिदनपविलासाय महसे ॥१॥ स श्रेयो विदधातु हन्तु निखिलान्विन्नान्ददातु श्रियं विद्यामुन्नयतु क्षिणोतु च तमः सिद्धिं च पुष्णातु मे ॥ किश्चिन्मात्रकृपाकटाक्षविषयं येन क्षणं प्रापितादिव्यानामपि सम्पदामनुभवं निस्तत्त्वमाचक्षते ॥२॥ व्रजजनवनिताभिहेमपुष्पप्रभाभिः सहजलद इवाप्तश्चञ्चलाभिः समन्तात् ॥ सपदि निबिडतापोल्लासशान्तौ प्रवीणो मृगमदरमणीयो हन्तु दैन्यं दयालुः॥३॥ अणुमपि परकीयं हन्त दोष गुणं वा विपलयितुमलं ये नित्ययुक्ताश्चिराय॥ प्रकृतिसदृशचेष्टाधूतपापाः पवित्रा भुवि विदितचरित्रा वन्दनीया न केषाम् ॥४॥ अध्याप्य शास्त्राणि विकाश्य तत्त्वं यशांसि विस्फूर्य विराज्य तेजः ॥ वाचस्पतिं वा विबुधेश्वरं वा जेतुं प्रयाताः शरणं पितृव्याः॥५॥ सौम्यान्प्रशान्तान्विमलान्महोज्ज्वलान् दयानिधीन्दिव्यविकाशशालिन:॥ विद्याधरास्वादितपादपङ्कजान पुनः पुनस्तानभिवादये गुरून ॥ ६ ॥ कश्चिज्जय्यं प्रसूनैरथ कमपि यमादप्यनुद्धगभाज कश्चित्क्रुद्धं च शान्तं कमपि च घृणितं कश्चिदातं च कश्चित् ॥ यः कश्चित्साश्रुनेवं विकसितवदनं कश्चिदेवं विधत्ते कश्चित्स्तब्धं च सोऽयं जयति कृतिकलां दर्शयन्विश्वनाथैः॥७॥ स्यात्कृती यमनुपास्य न कश्चित् सर्व एव कृतिनो यमुपास्य ॥ तं पवित्रचरितं महनीयं विश्वनाथमुपयामि शरण्यम् ॥ ८॥ आलम्ब्य महनीयानां सहजं करुणोदयम् ॥ साहित्यदर्पणव्याख्योन्नीयते शैवनाधिना ॥९॥ अन्तर्हितविकाशत्वाद्विगीतं विमलं स्वतः ॥ समुल्लासयितुं यत्न एष साहित्यदर्पणम् ॥ १०॥ रुचिरा रुचिरानाना विशदा विशदाशया ॥ विश्वनाथगुरोः कीर्तिः सदन्वयमलक्रियात् ॥११॥ इयं प्रतिपदं मूलवर्णसंस्कारदीपिका ॥ कविरत्नकृतिर्भूयाद्विश्वनाथमतानुगा ॥ १२ ॥ नानासाहित्यसन्दर्भतत्त्वोल्लासनतत्परा ॥ विश्वनाथकृतिर्भूयादियमेव सतां मुदे ॥ १३ ॥ क्वाहं मन्दः, क्व भूयः केविगुरुमहिमस्वच्छताया विवेकव्याख्या कर्तु क्षमत्वं, तदपि शिरसि मे विश्वनाथप्रसादः॥ इत्येवोत्साहितोऽयं सुमतमनुसरंस्तस्य नित्यं दयालोः प्रौढानामप्यमीषां सपदि कुमतमुन्मूलयन्नस्यतन्द्रः॥ १४ ॥ गुणान्गृह्णन्तु सुहृदो दोषांश्चिन्वन्तु दुधियः ॥ भाग्यमेवात्रं निकषः सामान्ये रत्नपङ्कयोः॥ १५ ॥ - देवीसहायशास्त्रिणः । २ पितृपादान् श्रीशिवनाथसूरीन् । ३ ग्रन्थकर्ता शङ्करश्च । ४ मूढः सौरिया । ५ कविः काव्यकर्ता । भंगुर्वा । ६ गुरुरध्यापको बृहस्पतिर्वा । ७ विश्वनाथस्येत्यर्थः । ८ तन्मतषिणाम् । १ समुद्र सहशाया व्याख्यायाम् । १० गुणदोषसदृशयो।

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 910