Book Title: Sabhashya Tattvarthadhigam Sutrani
Author(s): Motilal Laghaji Oswal
Publisher: Motilal Laghaji Oswal

View full book text
Previous | Next

Page 3
________________ श्रीः वीरः सर्वसुरासुरेन्द्रमहितो वीरं बुधाः संश्रिताः वीरेणाभिहतः स्वकर्मनिचयो वीराय नित्यं नमः । वीरातीर्थमिदं प्रवृत्तमतुलं वीरस्य घोरं तपो वीरे श्रीधृतिकीर्तिकान्तिनिचयः श्रीवीर ! भद्रं दिश ॥ १ ॥ प्रास्ताविकं किंचित् । १ तत्त्वार्थाधिगमसूत्राणि । अयि श्रेष्ठा विद्वांसः। आर्हतमतप्रभाकरसंस्थायाः परिचये प्रतिश्रुतानुसारं द्वितीयोऽयं किरणः 'तत्त्वार्थाधिगमसूत्राणि' इत्याख्यः प्रकाश्य श्रीमत्सविधे प्रेष्यते। सूत्राणीमानि भगवानुमास्वातिवाचकमुख्यो दशभिरध्यायैः समापयामास । अयं सूत्रग्रन्थो यद्यपि श्वेताम्बराणां दिगम्बराणां चोभयेषामपि मान्यतमस्तथापि मतद्वये सूत्रसंख्याभेदो दृश्यते । तथाहिश्वेताम्बरमते ३४४ संख्याकानि सूत्राणि । दिगम्बरमते तु ३५७ संख्याकानि । कानिचित्सूत्राणि मतद्वये समानाक्षराणि । कानिचित्संप्रदायानुरोध्यक्षरविपरिवृत्तिसहितानि । कानिचित्तु संपूर्णतया नवीनानि । कानिचिदन्यतरमते परित्यक्तान्येव । अयं सूत्रभेदस्तृतीयपरिशिष्टे द्रष्टव्यः । अध्यायसाम्येऽपि दिगम्बरमते प्रत्यध्यायमाह्निकद्वयम् । श्वेताम्बरमते आह्निकानि न सन्ति । अधुना प्रत्यध्यायं विषयाः प्रोच्यन्ते। प्रथमेऽध्यायचतुष्टये जीवतत्त्वस्य वर्णनम् । ततः पञ्चमेऽध्यायेऽजीव (पुद्गल)स्य वर्णनम् । षष्ठसप्तमयोरावस्य वर्णनम् । अष्टमे बन्धस्य वर्णनम् । नवमे संवरनिर्जरयोर्वर्णनम् । दशमे मोक्षतत्त्वस्य वर्णनम् । 'स्वल्पाक्षरमसंदिग्धं सारवद्विश्वतोमुखम् । अस्तोभमनवयं च सूत्रं सूत्रविदो विदुः ।। इति सर्वमान्यसूत्रलक्षणेन लक्षितानि भगवदुमास्वातिप्रणीतानीमानि सूत्राणि नांशतोऽपि पाणिन्यादिसूत्रापेक्षया न्यूनानि । अधीतेष्वेषु सूत्रेषु जैनमतं सविस्तरं यथायथमधिगतं भवेदिति पण्डिता निर्विशङ्ख वक्तुं प्रभवेयुः । यतो न कुत्राप्युपलभ्यमानग्रन्थेषु एतत्सूत्रवैमत्यमुपलभ्यते । किंतु सर्वैरपि तैर्ग्रन्थकृद्भिहरिभद्रसूरिवादिदेवसूरिहेमचन्द्रमल्लीषेणप्रभृतिभिः प्राचीनार्वाचीनः पण्डितवरेण्यैः सूत्राणामेतेषां प्रामाण्यं तत्र तत्र विषयेषूररीकृतम् । अतः प्राचीनः सूत्रमयो जैनमतस्य प्रतिपादको

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 282