Book Title: Ratnakar Panchvinshatika Vrutti
Author(s): Samaypragnashreeji
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 5
________________ फेब्रुआरी २०१२ टबार्थ : दग्धोग्निना क्रोधमयेन दष्टो दग्ध अग्नि क्रोधे डस्यो पीडो, दुष्टेन लोभाख्यमहोरगेन(ण) – दुष्टै लोभइं रुपीयै मोटे सर्पे डसो, ग्रस्तोभिमानाजगरेण माया जालें, बद्धोऽस्मि - बांधो ग्रस्यो अहंकाररूपीइं अजगरि, मायाजालेन हुं, कथं भजे त्वाम् किम सेवूं ? । - - कृतं मयाऽमुत्र हितं न चेह - लोकेऽपि लोकेश ! सुखं न मेऽभूत् । अस्मादृशां केवलमेव जन्म, जिनेश ! जज्ञे भवपूरणाय ॥६॥ ॥ कृतं० ॥ व्याख्या ॥ 'मयाऽमुत्र' परलोके 'हितं' सुकृतं ‘न कृतं’ न विहितम् । ‘हे लोकेश ! ' लोकानां षट्कायानामीशः स्वामी तत्पालकत्वात् । लोकानामीशो लोकेशस्तत्पुरुषस्तस्य सम्बोधनम् । 'च' पुनरिह 'लोकेऽपि' वर्तमानजन्मन्यपि मम ‘सुखं' शर्म नाभून्न 'जज्ञे' । अतो 'हे जिनेश !' हे केवलिपते ! जिनानामीशो जिनेशस्तत्पुरुषस्तस्य सम्बोधनम् । 'अस्मादृशां' वयमिव दृश्यन्ते इत्यस्मादृशस्तेषामस्मत्तुल्यानामित्यर्थः । ‘जन्मा’ऽवतारः, ‘केवलंभवपूरणाय'ऽवतारगणनाय । यथा पूर्वजन्मस्ववतारा अभूवन्, तथा अयमप्येकोऽवतारगणना। भवस्य पूरणं भवपूरणं तत्पुरुषः, तस्मै । 'जज्ञे' जातं, जनि प्रादुर्भावे इति धातुरेवेति निश्चये । ॥ इति षष्टवृत्तार्थः ॥६॥ - १९ टबार्थ : कृतं मयामुत्र हितं न चेह न कीधूं मायाइं में परलोके - इहलोकइ हित, लोकेपि लोकेश सुखं न मेऽभूत् - लोकनें विषं लोकना ठाकुर सुख न हुई मुझ, अस्मादृशां अम्ह सरीखानें, केवलमेव जन्म केवल जनम हूओ, जिनेश वीतराग, जज्ञे हूओ, भवपूरणाय भव पूरवानें काजइं । मन्ये मनो यन्न मनोज्ञवृत्तं त्वदास्यपीयूषमयूखलाभात् । द्रुतं महानन्दरसं कठोर - मस्मादृशां देव ! तदश्मतोऽपि ॥७॥ ॥ मन्ये० ॥ व्याख्या ॥ हे नाथाऽहमेवं 'मन्ये' जानामि 'यदि'ति यस्मात् ‘अस्मादृशां मन'श्चित्तं कर्तृपदं 'महानन्दरसं' महानन्दलक्षणमाह, सद्यो रसास्वादजन्माविगलितवेद्यान्तरा परमप्रीतिर्महानन्दरस एव परसं पानीयं कर्मपदं 'न द्रुतं' न श्रविउं इति लोकोक्तिः । कस्मात् ? 'मनोज्ञवृत्तत्वदास्यपीयूषमयूखलाभात्'; मनोज्ञं सुन्दरम् । पुनर्वृत्तं वर्तुलमेवंविधं यत्त्वदास्यं भवद्वदनं, तदेव पीयूषमयूखोऽमृतकिरणश्चन्द्र इत्यर्थस्तस्य लाभः प्राप्तिः ततः, तवास्यं 'त्वदास्यं' तत्पुरुषः । वृत्तं तद् वृत्त त्वदास्यं च मनोज्ञत्वदास्यं कर्मधारयः । - -

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18