Book Title: Ratnakar Panchvinshatika Vrutti
Author(s): Samaypragnashreeji
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 15
________________ फेब्रुआरी - २०१२ स्थितं न साधोर्हदि साधुवृत्त्या, परोपकारान्न यशोऽर्जितं च । कृतं न तीर्थोद्धरणादि कृत्यं, मया मुधा हारितमेव जन्म ॥२१॥ ॥ स्थितं० ।। व्याख्या ॥ हे जगत्प्रभो ! मया 'जन्मा'ऽवतारो 'मुधा' वृथा 'हारितं' निर्गमितं । एवेति निश्चये तदर्शयति; मया साधोरुत्तमस्य 'हृदि' हृदये 'न स्थितं' नाश्रितं; कस्मात् ? 'साधुवृत्तात्' शोभनाचारतः । साधु च तद्वृत्तं च साधुवृत्तं तस्मात् । साधुवृत्त्या इत्यपि क्वापि पाठः । तत्र साधुः शोभनवृत्तिः सदाचरणरूपा प्रवृत्तिस्तया । च पुनर्मया 'यशः' प्रसिद्धा(द्धं) ख्यातिरूपं 'नार्जितं' नोपार्जितम् । कस्मात् ? 'परोपकारात्' अन्योपकृतितः । परेषामुपकारः परोपकारस्तस्मात्तत्पुरुषः । तथा मया ‘कृत्यं' कार्य, न कृतं न विहितं; कृत्यं किंलक्षणम् ? 'तीर्थोद्धरणादि' पतितजिनमन्दिरोद्धारप्रवृत्तिः । तीर्थानामुद्धरण(णं) तीर्थोद्धरणं तत्पुरुषः । तीर्थोद्धरणमादिर्यस्य तत्तीर्थोद्धरणादि बहुव्रीहिरित्येकविंशतितमवृत्तार्थः ॥२१॥ टबार्थ : स्थितं न साधोर्हदि साधुवृत्तान् (त्) - न हूओ ते साधो हीया साधू वृत्त आचार करी; परोपकारान्न यशोज्जितं च - परोपकारी(रि) यश नोपार्यो; कृतं न तीर्थोद्धरणादि कृत्यं - न कीधओ तीर्थ उद्धरणादिक करणी; मया मुधा हारितमेव जन्म - मै वृथा हारो जनम ॥२१॥ वैराग्यरङ्गो न गुरूदितेषु, न दुर्जनानां वचनेषु शान्तिः । नाध्यात्मलेशो मम कोपि देव !, तार्यः कथङ्कारमयं भवाब्धिः ॥२२॥ ॥ वैरा० ॥ व्याख्या ॥ 'हे देव !' मया 'कथड्कार'मिति 'कथंकथमादिषु स्वार्थे कृञ्' इति कृदन्तसूत्रेण रूपसिद्धिः । 'अयं भवाब्धि'रसौ संसारसमुद्रः । भव एवाब्धिः कर्मधारयः । 'तार्य'स्तरणीयः यस्मात् सुकृतं विना संसारार्णवस्तरीतुं न शक्यते तत्तु मया नाचरितं तद्दर्शयति । मे 'वैराग्यरङ्गो' वैराग्यवासना; वैराग्यस्य रङ्गो वैराग्यरङ्गस्तत्पुरुषः नाजनि । केषु सत्सु ? 'गुरूदितेषु' सत्सु । गुरुभाषितेषु गुरुभाषितश्रवणे वैराग्यरङ्गो भवति । यदुक्तं; "धर्माख्याने स्मशाने च, रोगिणां या मतिर्भवेत् । यदि सा निश्चला बुद्धिः, को न मुच्येत बन्धनात् ॥१॥" मम तु स नाभूत् । गुरुभिरुदितानि गुरूदितानि तत्पुरुषस्तेषु । तथा 'दुर्जनानां' असज्जनानां; दुष्टाश्च ते जनाश्च दुर्जनाः कर्मधारयस्तेषां 'वचनेषु'

Loading...

Page Navigation
1 ... 13 14 15 16 17 18