Book Title: Ratnakar Panchvinshatika Vrutti
Author(s): Samaypragnashreeji
Publisher: ZZ_Anusandhan
View full book text
________________ अनुसन्धान-५८ न प्रार्थयामि / तु पुनः किमिति विशेषार्थे / 'हे अर्हन् !' हे भगवन् ! 'हे शिवश्रीरत्नाकर !' हे मोक्षलक्ष्मीसमुद्रा (द्र!) शिवस्य श्रीः शिवश्रीस्तत्पुरुषः, रत्नानामाकरो रत्नाकरस्तत्पुरुषः / शिवश्रियो रत्नाकरः शिवश्रीरत्नाकरस्तत्पुरुषस्तस्य सम्बोधनम् / 'हे मङ्गलैकनिलय !' हे भद्रैक मन्दिर ! एकश्चासौनिलयः(च) कर्मधारयः, मङ्गलानामेकनिलयो मङ्गलैकनिलयस्तत्पुरुषस्तस्य सम्बोधनम् / इदं 'सद्बोधिरत्न' प्रधानजिनधर्मप्राप्तिचिन्तामणिः, बोधिरेव रत्नं बोधिरत्नं कर्मधारयः; सच्च तद्बोधिरत्नं च सद्बोधिरत्नं कर्मधारयः / पुनद्वि(ढेि)तीयाज्ञापनाय तदिति / सदिति पृथक् पदं वा बोधिरत्नस्य विशेषणीभूतम् / सद्बोधिरत्नं किंविशिष्टम् ? 'श्रेयस्करं' मोक्षकारकम् / श्रेयः करोतीति श्रेयस्करं तत्पुरुषः / पुनर्द्वितीयाज्ञापनाय तदिति / 'अहो' इति सम्बोधने, 'एवेति निश्चये / 'प्रार्थये' याचे / कथम् ? केवलमद्वितीयं, 'शिवश्री रत्नाकरे'ति सम्बोधनं कथयता स्तोत्रका स्वनामाऽसूचि श्रीरत्नाकरसूरिरिति पञ्चविंशतितमवृत्तार्थः // 25 / / श्रीमत्तपागणगणना-ङ्गणदिनमणिविजयसेनसूरीणां / शिष्याणुना विरचिता, वृत्तिरियं कनककुशलेन // 1 // ससूत्रवृत्तेर्ग्रन्थाग्रं, श्लोकसङ्ख्या शतत्रयी / प्रत्यऽक्षरं गणनया, सञ्जाताऽस्मिन् स्तवोत्तमे // 2 // अङ्कतोपि 300 इतिश्री साधारणजिनवरस्तवनम् // टबार्थ : दीनोद्धारधुरन्धर - दीनभव उधरवा धोरी; स्त्वदपरो- तुं थकी अनेरो; नास्ते मदन्य - कोई नथी परोपकारी; कृपापात्रं नात्र - अनेरुं कृपा- पात्र नथी; जने जिनेश्वर तथाप्येतां न याचे श्रियं - हे जिनेश्वर ! तो पिण एतुं न वार्छ लक्ष्मी; किन्त्वर्हन्निदमेव केवलं - किसुं तु पुन एह जिने केवल; महो ! सद्बोधिरत्नं शिव - रूहू बोधबीज मोक्षश्री; श्रीरत्नाकरमङ्गलैकनिलयः - हे रत्नाकर ! हे मङ्गलीक निलय; श्रेयस्करं प्रार्थये - कल्याण करो वांछऊ // 25 // इतिश्री साधारणजिनस्तोत्रसम्पूर्णः - इति श्री सर्वजिनेश्वरस्तुतिरूप स्तोत्र सम्पूर्णः / संवत् 1810 ना वर्षे कार्त्तिकशुदि 5 दिनई बूधवारइं - ग्रन्थाग्रंथ 101, संवत 1810 वर्षे कालि शूद 5 बूधवारइं, लिखितं संघवी फतेचंद सूरसंघ श्री पालणपुरमधइं शुभं भवतु / श्रीरस्तुः / /

Page Navigation
1 ... 16 17 18