________________
[४५२]
रसार्णवसुधाकरः
निर्देश परिभाषा-प्रत्यक्ष रूप से नाम न लेने योग्य लोगों की प्रतिसंज्ञा (उनके नाम के स्थान पर अन्य नाम का प्रयोग) के द्वारा आह्वान-भङ्गिमा को नाट्यज्ञों ने निर्देश कहा है।।३१३-३१४पू.॥
(निर्देशभेदाः)
स त्रिधा पूज्यसदुशकनिष्ठविषयत्वतः ।।३१४।। निर्देश के भेद- निद्रेश तीन प्रकार का होता है- (१) पूज्य, (२) सदृश (समान) और (३) कनिष्ठ। (तत्र पूज्यनिर्देशः)
पूज्यास्तु देवा मुनयो लिङ्गिनस्तत्समाः खियः । बहुश्रुताश्च भगवच्छब्दवाच्या भवन्ति हि ॥३१५।। आर्येति ब्राह्मणो वाच्यो वृद्धस्तातेति भाष्यते । उपाध्यायेति चाचार्यों गणिका त्वज्जुकाख्यया ।।३१६।। महाराजेति भूपालो विद्वान् भाव इतीर्यते । देवेति नृपतिर्वाच्यो भृत्यैः प्रकृतिभिस्तथा । सार्वभौमः परिजनर्भट्टारकेति च ।।३१८।। वाच्यो राजेति मुनिभिरपत्यप्रत्ययेन वा। विदूषकेण तु प्रायः सखे राजनितीच्छया ।।३१९।। ब्राह्मणैः सचिवो वाच्यो यामात्य सचिवेति च । शेषैरायेंत्यथायुष्मन्निति सारथिना रथी ।।३२०।। तपस्विसाधुशब्दाभ्यां प्रशान्तः परिभाष्यते । स्वामीति युवराजस्तु कुमारो भर्तृदारकः ।। ३२१।। आवुत्तेति स्वसुर्भर्ता स्यालेति पृतनापतिः । भट्टिनी स्वामिनी देवी तथा भट्टारिकेति च ।।३२२।। परिचारजनैर्वाच्या योषितो राजवल्लभाः । राज्ञा तु महिषी वाच्या देवीत्यन्याः प्रिया इति ।।३२३।। सर्वेण पत्नी त्वायेति पितुर्नाम्ना सुतस्य वा । तातपादा इति पिता माताम्बेति सुतेन तु ।।३२४।।
ज्येष्ठास्त्वार्या इति प्रात्रा तथा .स्युर्मातुलादयः ।
(१) पूज्य निर्देश- देवता मुनि इत्यादि पूज्य होते हैं। लिङ्गिनी और उनके समान विख्यात स्त्रियाँ भी (पूज्या होती हैं)। ये भगवत् शब्द द्वारा वचनीय होते हैं।, ब्राह्मण आर्य शब्द