Book Title: Rasarnavsudhakar
Author(s): Jamuna Pathak
Publisher: Chaukhambha Sanskrit Series
View full book text
________________
श्लोक
दधतो मङ्गल०
दधत्सन्ध्यारुण०
दर्शनसुखमनुभवतः दशरथकुले संभूतं दाक्षिण्यं नाम बिम्बोष्ठि
दिक्षु क्षिप्ताङ्घ्रिः दिष्ट्यार्धश्रुतविप्रलब्ध
दीना दीनमुखैः दीर्घाक्षं शरदिन्दु० दुरासदे चन्द्रिकया दुल्लहजणाणुओ दुल्हो पिओ तस्मिं दुष्ट कालीय सर्पोऽत्र दूरप्रोत्सार्यमाणाम्बर ० दूरे तिष्ठति सोऽधुना दृप्यद्विक्रमकेलयः देवो रक्षतु वः किल देव्या लीलालपितमधुरं
'द्योतितान्तः सभैः
द्वारे नियुक्त पुरुषा द्वीपादन्यस्मादपि धत्से धातुर्मधुप धात्रीवचोभिर्ध्वनि धिक् शौण्डीर्यमदोद्धतं
धूतानामभिमुख० ध्यानव्याजमुपेत्य
ध्वंसेत हृदयं सद्यः न त्रस्तं यदि नाम ननन्द निद्रारस०
परिशिष्ट
स्रोत
रघुवंश १.२८ शिशुपालवध २.१८ अभिज्ञानशाकुन्तल, ६.२१
अनर्घराघव, २.६२ मालविकाग्निमित्र, ४.१४
वेणीसंहार, २.१९
वेणीसंहार, २.१३
वैराग्यशतक, २१
मालविकाग्निमित्र, २.३
--
रत्नावली, २.१
मालविकाग्निमित्र, २.४
विष्णुपुराण, ५.१३.२७ धनञ्जयविजय, ६.१
शिङ्गभूपाल का
बालरामायण, ७.४६
शिशुपालवध, २.७ मालविकाग्निमित्र, १.१२
रत्नावली, १.७
बालरामायण, ८.१४
किरातार्जुनीय, ६.३
नागानन्द, १.१
किरातार्जुनीय, ११.५७
महावीरचरित, २.२८
[ ४६९ ]
पृष्ठ
१९
१२९
३६९
१८०
३५८
१५८
२२५
१४४
६०
६५
२८९
२४८
७६
१५९
४५
३३३
२२७
११२
८५
२३५
४०५
८७
७१
३३९
१३३
२८९
१८८
२३
१५६

Page Navigation
1 ... 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534