Book Title: Rasarnavsudhakar
Author(s): Jamuna Pathak
Publisher: Chaukhambha Sanskrit Series
View full book text
________________
[४६८]
रसार्णवसुधाकरः
स्रोत रघुवंश, १२.१७
४२०
२२०
४०७
अनर्घराघव, ७.१ कुमारसम्भव, ३.१०
अभिज्ञानशाकुन्तल, १.५ रघुवंश, १९.५० रघुवंश, १५.२७ रघुवंश, २.६८
१४५ २१,१७३
१८३
१५०
x
१८१
श्लोक तमशक्यमपाक्रष्टुम् तमस्तमो नहि नहि तमिस्रामूर्छाल० तव प्रसादात् कुसुमायुधः तवास्मि गीतरागेण तस्य पाण्डुवदना० तस्य संस्तूयमानस्य तस्याः प्रासनेन्दुमुखः तह तह ग्रामी तां नारद कामचरः तानानय॑मादाय ता राघवं दृष्टिभिरा० तिष्ठन् भाति पितुः पुरो तिष्ठेत् कोपवशात् ते च प्रापुरुदन्वन्तं त्रस्त: समस्तजन० त्रिभागशेषासु निशासु त्रुटितनिबिडनाडी० त्र्यैयक्षाकिंस्विदक्ष्णः त्रैलोक्याभयलग्नकेन त्वं जीवितं त्वमसि त्वद्पाद्विपिनाय त्वं रुक्मिणी त्वं खलु त्वय्यर्धासनभाजि त्वामालिख्य प्रणय० दत्तं श्रुतं द्यूतपणं दत्तेन्द्राभयदक्षिणा दंतक्खअं कवोले
कुमारसंभ, १.५० कुमारसम्भव, ६.५० रघुवंश, ७.१२ नागानन्द, १.७ विक्रमोर्वशीय, ४.९ रघुवंश, १०.६ शिशुपालवध, ५.७ कुमारसम्भव, ५.५७ बालरामायण, ४.६१ बालरामायण, ६.३० अनर्घराघव, १.२८ उत्तररामचरित, ३.२६ बालारामायण ६.१३
२६७ १९४ २७५
१९३
३२४
१६९ ३८५ ३३५ ८९
१७५
अनर्घराघव, १.२९ मेघदूत, २.५८
१३४
७८
१९२
अनर्घराघव १.२७ सरस्वतीकण्ठाभरण, ५.२२१
में उद्धृत
२७३

Page Navigation
1 ... 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534