Book Title: Rasarnavsudhakar
Author(s): Jamuna Pathak
Publisher: Chaukhambha Sanskrit Series
View full book text
________________
[४६४]
रसार्णवसुधाकरः
श्लोक
-
--
स्रोत
रत्नावली, १.२ अभिज्ञानशाकुन्तलम्, १.२१ करुणाकन्दल अनर्घराघव, १.२५ रत्नावली, २.२ वेणीसंहार, ३.४० मालविकाग्निमित्र, ४.१६ बालरामायण, ७.४ हनुमन्नाटक, १.१९ बालरामायण, १.५
पृष्ठ
२५४ ३३,१०८
३६० २१९ ३९१ ४२१ १८७ १३३
औत्सुक्यादनपोत० औत्सुक्येन कृतत्वरा कः पौरवे वसुमती कचैरर्धच्छिन्नैः कच्चित् कान्तारभाजां कण्ठे कृतावशेष कथमपि न निषिद्धो कदा मुखं वरतनु कन्दप्पुछामदप्प० कपोले जानक्या: कमवड्डन्तविलासं करैरुपात्तान् कमलो० कर्ता द्यूतच्छलानां कर्पूर इव दग्धोऽपि कल्याणदायि भवतोऽस्तु कल्याणबुद्धेरथ वा कविर्भारद्वाजो जगत् कश्चित् कान्ताविरह कस्तूर्या तत्कपोलद्वयभुवि कस्ते वाक्यामृतं त्यक्तवा कस्त्वं भोः कथयामि का त्वं शुभे कस्य का दीयतां तव रघूद्वह कान्ते कृतांगसि पुरः कान्ते पश्यति सानुराग० कान्ते सागसि काचित् कामं प्रत्यादिष्टां काये सीदति कण्ठरोधिनि कालागुरूद्गारसुगन्धि०
८६ ४१६ १२७ ३८३
३२४ ११३,१५६
७५
वेणीसंहार,५.२६ बालरामायण, ३.११ रसकलिका रघुवंश, १४.६२ करुणाकन्दल मेघदूत, १.१ चमत्कारचन्द्रिका, ३.२७ शिङ्गभूपाल का दशरूपक में उद्धृत २१९ रघुवंश, १६.८ बालरामायण, १०.६४ शिङ्गभूपाल का शिङ्गभूपाल का शिङ्गभूपाल का अभिज्ञानशाकुन्तल, ५.३१
४०१ २६८ २८६ ८७
१९८
३५१
३४,१३४
३४
३८
२०६ १६७ ६७

Page Navigation
1 ... 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534