Book Title: Rasarnavsudhakar
Author(s): Jamuna Pathak
Publisher: Chaukhambha Sanskrit Series
View full book text
________________
श्लोक
उत्पत्तिर्देवयजनात् उत्पाट्य दर्प०
उत्फुल्लगण्डयुगम्
उत्स्मयित्वा महाबाहुः उद्दामोत्कलिकां विपाण्डुर०
उद्यानं किमुपागतास्मि उद्वृत्तारिकृताभिमन्यु०
उन्नमय्य सकचग्रह ० उन्मीलन्नवमालती उभे तदानीमुभयोस्तु उल्लोलितं हिमकरे
उषसि स गजयूथ ऋजुतां नयतः स्मरामि एक: कैलासमद्रिं
एकत्रासनसंगमे
एकत्रासनसंस्थितिः एकस्यैवोपकारस्य
एकोऽपि त्रय इव भाति एतत् कृत्वा प्रियमनुचित०
एतच्छ्रान्तविचित्र ० एतस्मान्मां कुशलिनम् एतस्मिन् मदकल० एतेनोच्चैर्विहसित ०
एते वयममी दारा: एवंवादिनी देवर्षी एष ब्रह्मा सरोजे
एषा पूगवती प्रफुल्ल ० एषा मीलयतीदं एइ सो विपत्थो
परिशिष्ट
स्रोत
महावीरचरित, १.२१
शिशुपालवध ५.५९
कुवलयावली, २.१५
रामायण, १.१.६५ रत्नावली २.४
शार्ङ्गधरपद्धति में उद्धृत सुभाषितावली
शिङ्गभूपाल का कन्दर्पसम्भव
शिङ्गभूपाल
रघुवंश, ९.७१
कुमारसम्भव, ४.२३
बालरामायण, २.२५
अमरुशतक, १९
अमरुशतक, १८
हनुमन्नाटक, १३.३५ भोजचरित, २९८
मेघदूत, २.५५
बालरामयण, ६.१२
मेघदूत, २.४५
-उत्तररामचरित १.३१
बालरामायण, ३.२६
कुमारसम्भव, ६.६३
कुमारसम्भव, ६.८४
रत्नावली, ४.११
प्रियदर्शिका, ४.९
गाथासप्तशती, १.१७
[ ४६३ ]
पृष्ठ
२०४
१६०
९३, २७६
२०
३०३
२५१
१७३
२०८
२०८
२११
३२
१९४
८५
३११
३९
१७६
१६
६१
१४३
३३०
९०,२१२
६७
३१७
९१
२००
३६५
६७
१६८
१७१

Page Navigation
1 ... 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534