Book Title: Rajasthan me Hindi ke Hastlikhit Grantho ki Khoj Part 02
Author(s): Agarchand Nahta
Publisher: Prachin Sahitya Shodh Samsthan Udaipur

View full book text
Previous | Next

Page 165
________________ [ १३७ ] तस्पाइघुमरेणु राप्तमनुज प्रामोदकाराय वै । नाना स्वादुभृतां व्यवत्त परमानंदः परा मोदतः । ३ । माथुरीय हिकुले विहारी ब्राह्मणो भवेत् तद्विनिर्मितम न्यस्य पथ्यां तया रसान्वितं । ४ । इति बिहारीसप्तसतिकावृत्तिः समाप्ताः ॥ लेखन काल-सं० १८८७ मिती फागुण वदि ७ तिथौ शुक्रवारे श्रीमद्विक्रमपुरे श्रीकीर्तिरत्नसूरिशां (सं) तानीय वा श्री मयाप्रमोदजिद् गणिः तच्छिष्य पं० लब्धि बिलाश लिखितं ॥ श्री ॥ प्रति-पत्र ५३ । पंक्ति १७-१८ । अक्षर ५० । साइज ९॥४४॥ (वर्द्धमान भंडार) (३) (केशवदास कृत ) रसिक प्रिया की टीका । समर्थ । सं० १७५५ श्रावण सुदि ५ सोमवार । जालिपुर । मादि: अथ रसिकप्रियायाः वर्तिलिख्यतेगीवाणनाथ गिनतोद्भुत मौलिमाला, माणिक्य कांति सुविशिष्ट नखांशुजाला । कल्याणकंदमतुलं नवनीरदाभं स्तौमि प्रभु सुफलपद्धिपुरस्थ पार्वम् ।। कुँदेन्दुहार निकरोज्वलचारुवर्णा वीणा सु पुस्तकधरा कमला सवर्णा । यास्तेतनीर जबरासन संशिता च ज्ञानप्रदा भवतु मोखलु सारदा सा ।। राधा सनुच्छवि भरा पलितो मुरारिः संराजते हरितवर्ण तनुहतारिः । ध्यायन्मुदा ललितकांति धरां च राधां सो मे प्रभुहरतु भूरि भवस्य बाधा । ३ । श्रीमद्गुरुः सुमतिरत्न गणि प्रधानः कारुण्यपुण्यनिलयो महिमा निधानाः । तस्पादयुग्म सरसीरुहलीन,गः शिष्यः समर्थ विबुधो परवाक् तरङ्गः । ४ । गुरोः प्रसादादधिगम्य भावं कुर्वे सुवृत्ति रसिकप्रिपायाः । विशिष्ट भावामृतरितायाः प्रमो दनी नाम मनः प्रमोदात् । ५। सो सुभाषा सुविशेष रम्या ब्रजस्य भाषा ललिता सुवाणी । मुखेरमुखे मिन्नतरार्थं सादह प्रवक्ष्ये खलु संप्रदायात् । ६ । प्रायशो ब्रजभापायाः केनापि न कृता पुरा ।। सुसंस्कृत मयी टीका सुगमार्थ प्रयोधिनी ।७। इह खलु ग्रंथारंभे कविः श्री केशवदासः शिष्ट समय परिपालनाय स्वाभिमत फलसिद्ध्यर्थं प्राप्तिरिप्सित ग्रन्थ प्रतिबंधक विघ्नविघातकं विशिष्ट शिष्टाचारानुमिति अतिवो. धात्मकं समुचितेष्टदेवता श्री गणेशस्तुति कथन द्वारा मंगलमाचरति । एकरदनेति-तथा च ग्रन्थादौ विषयप्रयोजन सम्बन्धाधिकार चतुष्टयमवश्यं वाच्यं तत्र श्रृंगारादिरसवरा

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203