Book Title: Pravachana Ratnakar 06
Author(s): Kanjiswami
Publisher: Kundkund Kahan Digambar Jain Trust

View full book text
Previous | Next

Page 409
________________ Version 001.a: remember to check http://www.AtmaDharma.com for updates ગાથા ૧૮૪-૧૮૫ कथं भेदविज्ञानादेव शुद्धात्मोपलम्भ इति चेत् जह कणयमग्गितवियं पि कणयभावं ण तं परिचयदि। तह कम्मोदयतविदो ण जहदि णाणी दु णाणित्तं ।। १८४ ।। एवं जाणदि णाणी अण्णाणी मुणदि रागमेवाद। अण्णाणतमोच्छण्णो आदसहावं अयाणंतो।।१८५।। यथा कनकमग्नितप्तमपि कनकभावं न तं परित्यजति। तथा कर्मोदयतप्तो न जहाति ज्ञानी तु ज्ञानित्वम्।। १८४ ।। एवं जानाति ज्ञानी अज्ञानी मनुते रागमेवात्मानम्। अज्ञानतमोऽवच्छन्नः आत्मस्वभावमजानन्।। १८५।। હવે પૂછે છે કે ભેદવિજ્ઞાનથી જ શુદ્ધ આત્માની ઉપલબ્ધિ (અનુભવ) કઈ રીતે થાય छ ? तेन। उत्त२३५ ॥१॥ इहे छ: જ્યમ અગ્નિતત સુવર્ણ પણ નિજ સ્વર્ણભાવ નહીં તજે, ત્યમ કર્મઉદયે તસ પણ જ્ઞાની ન જ્ઞાનીપણું તજે. ૧૮૪. જીવ જ્ઞાની જાણે આમ, પણ અજ્ઞાની રાગ જ જીવ ગણે, આત્મસ્વભાવ-અજાણ જે અજ્ઞાનતમ-આચ્છાદને. ૧૮૫. थार्थ:- [ यथा] ४म [ कनकम् ] सुवर्णा [अग्नितप्तम् अपि] मिथी तो थयु थई ५५ [ तं] तेन॥ [ कनकभावं] सुप[५५॥ने [न परित्यजति ] छोऽतुं नथी [ तथा ] तम [ ज्ञानी] शानी [कर्मोदयतप्तः तु] भन। यथी तो थयो यो ५ [ज्ञानित्वम् ] शानी५९॥ने [न जहाति] छोऽतो नथी.- [ एवं ] साधू [ ज्ञानी ] शानी [जानाति] 1. छ, भने [अज्ञानी] सशानी [अज्ञानतमोऽवच्छन्नः ] मान-अंधारथी माहित होवाथी [आत्मस्वभावम् ] सामान। स्वमापने [अजानन्] नहि तो 2 [ रागम् एव ] रागने ४ [ आत्मानम् ] मात्मा [ मनुते ] भाने छे. ટીકા:- જેને ઉપર કહ્યું તેવું ભેદવિજ્ઞાન છે તે જ તેના (ભેદવિજ્ઞાનના) સભાવથી જ્ઞાની થયો થકો આ પ્રમાણે જાણે છે:-જેમ પ્રચંડ અગ્નિ વડે તત થયું Please inform us of any errors on rajesh@AtmaDharma.com

Loading...

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461