SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ Version 001.a: remember to check http://www.AtmaDharma.com for updates ગાથા ૧૮૪-૧૮૫ कथं भेदविज्ञानादेव शुद्धात्मोपलम्भ इति चेत् जह कणयमग्गितवियं पि कणयभावं ण तं परिचयदि। तह कम्मोदयतविदो ण जहदि णाणी दु णाणित्तं ।। १८४ ।। एवं जाणदि णाणी अण्णाणी मुणदि रागमेवाद। अण्णाणतमोच्छण्णो आदसहावं अयाणंतो।।१८५।। यथा कनकमग्नितप्तमपि कनकभावं न तं परित्यजति। तथा कर्मोदयतप्तो न जहाति ज्ञानी तु ज्ञानित्वम्।। १८४ ।। एवं जानाति ज्ञानी अज्ञानी मनुते रागमेवात्मानम्। अज्ञानतमोऽवच्छन्नः आत्मस्वभावमजानन्।। १८५।। હવે પૂછે છે કે ભેદવિજ્ઞાનથી જ શુદ્ધ આત્માની ઉપલબ્ધિ (અનુભવ) કઈ રીતે થાય छ ? तेन। उत्त२३५ ॥१॥ इहे छ: જ્યમ અગ્નિતત સુવર્ણ પણ નિજ સ્વર્ણભાવ નહીં તજે, ત્યમ કર્મઉદયે તસ પણ જ્ઞાની ન જ્ઞાનીપણું તજે. ૧૮૪. જીવ જ્ઞાની જાણે આમ, પણ અજ્ઞાની રાગ જ જીવ ગણે, આત્મસ્વભાવ-અજાણ જે અજ્ઞાનતમ-આચ્છાદને. ૧૮૫. थार्थ:- [ यथा] ४म [ कनकम् ] सुवर्णा [अग्नितप्तम् अपि] मिथी तो थयु थई ५५ [ तं] तेन॥ [ कनकभावं] सुप[५५॥ने [न परित्यजति ] छोऽतुं नथी [ तथा ] तम [ ज्ञानी] शानी [कर्मोदयतप्तः तु] भन। यथी तो थयो यो ५ [ज्ञानित्वम् ] शानी५९॥ने [न जहाति] छोऽतो नथी.- [ एवं ] साधू [ ज्ञानी ] शानी [जानाति] 1. छ, भने [अज्ञानी] सशानी [अज्ञानतमोऽवच्छन्नः ] मान-अंधारथी माहित होवाथी [आत्मस्वभावम् ] सामान। स्वमापने [अजानन्] नहि तो 2 [ रागम् एव ] रागने ४ [ आत्मानम् ] मात्मा [ मनुते ] भाने छे. ટીકા:- જેને ઉપર કહ્યું તેવું ભેદવિજ્ઞાન છે તે જ તેના (ભેદવિજ્ઞાનના) સભાવથી જ્ઞાની થયો થકો આ પ્રમાણે જાણે છે:-જેમ પ્રચંડ અગ્નિ વડે તત થયું Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008287
Book TitlePravachana Ratnakar 06
Original Sutra AuthorN/A
AuthorKanjiswami
PublisherKundkund Kahan Digambar Jain Trust
Publication Year
Total Pages461
LanguageGujarati
ClassificationBook_Gujarati, Spiritual, & Discourse
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy