Book Title: Pravachana Ratnakar 06
Author(s): Kanjiswami
Publisher: Kundkund Kahan Digambar Jain Trust

View full book text
Previous | Next

Page 437
________________ Version 001.a: remember to check http://www.AtmaDharma.com for updates ગાથા ૧૯૦ થી ૧૯૨ केन क्रमेण संवरो भवतीति चेत् तेसिं हेदू भणिदा अज्झवसाणाणि सव्वदरिसीहिं। मिच्छत्तं अण्णाणं अविरयभावो य जोगो य।। १९०।। हेदुअभावे णियमा जायदि णाणिस्स आसवणिरोहो। आसवभावेण विणा जायदि कम्मस्स वि णिरोहो।।१९१।। कम्मस्साभावेण य णोकम्माणं पि जायदि णिरोहो। णोकम्मणिरोहेण य संसारणिरोहणं होदि।। १९२।। तेषां हेतवो भणिता अध्यवसानानि सर्वदर्शिभिः। मिथ्यात्वमज्ञानमविरतभावश्च योगश्च ।। १९०।। हेत्वभावे नियमाज्जायते ज्ञानिन आस्रवनिरोधः। आस्रवभावेन विना जायते कर्मणोऽपि निरोधः।। १९१ ।। कर्मणोऽभावेन च नोकर्मणामपि जायते निरोधः। नोकर्मनिरोधेन च संसारनिरोधनं भवति।। १९२।। હવે પૂછે છે કે સંવર કયા ક્રમે થાય છે? તેનો ઉત્તર કહે છે: રાગાદિના હેતુ કહે સર્વજ્ઞ અધ્યવસાનને, -મિથ્યાત્વ ને અજ્ઞાન, અવિરતભાવ તેમ જ યોગને. ૧૯૦. હેતુઅભાવે જરૂર આસવરોધ જ્ઞાનીને બને, આસવભાવ વિના વળી નિરોધ કર્મતણો બને; ૧૯૧. કર્મોતણા ય અભાવથી નોકર્મનું રોજન અને નોકર્મના રોધન થકી સંસારસંરોધન બને. ૧૯૨. uथार्थ:- [ तेषां] तमन। (पूर्व ९८॥ २॥णद्वेषमो६३५ भासपोना) [हेतवः ] हेतुभो [ सर्वदर्शिभिः ] सर्वशामो [ मिथ्यात्वम् ] मिथ्यात्य, [अज्ञानम् ] मान, Please inform us of any errors on rajesh@AtmaDharma.com

Loading...

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461