Book Title: Pratyek Tattva Chintamani
Author(s): Sadanand Vidvat
Publisher: Achyut Granthmala

View full book text
Previous | Next

Page 9
________________ प्रत्यक्तत्त्वचिन्तामणिविषय-सूची प्रत्यकतत्त्वविचाराभिधं प्रथम प्रकरणम् ... मुकुन्दस्मरणरूपं मङ्गलम् मुकुन्दाश्रयणरूपं मङ्गलम् वागधिदेव्याद्याधारे भगवति प्रणतिः ग्रन्थप्रतिपाद्यम् स्वौद्धत्यनिरास: तत्त्वंपदार्थोक्यनिरूपणम् आत्मबुद्धेः श्रीकृष्णपरायणताप्रतिपादनम् ग्रन्थस्यास्य सम्प्रदायमूलकत्वम् ... ग्रन्थमहिमा मुमुक्षून प्रति हितोपदेशः निष्ठात्रयप्रदर्शनपुरस्सरं शास्त्रारम्भणम् अधिकारिनिरूपणम् . ब्रह्मज्ञानादेव संसारबन्धः ... ब्रह्मवैमुख्यमेव सर्वानर्थहेतु: ज्ञानाभावादेव संसारसिन्धौ पात: दु:खभोगश्च भगवत एवाश्रयणीयत्वम् हरिपदभजनस्य संसारोच्छेददक्षत्वम् भक्तेरवश्यकर्त्तव्यत्वम् भक्तियोगोपायस्य विषयवैराग्यस्य आवश्यकता २७ भक्तेः परम्परया सर्वानोन्मूलनदक्षत्वम्. .... २७ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 366