________________
प्रत्यक्तत्त्वचिन्तामणिविषय-सूची
प्रत्यकतत्त्वविचाराभिधं प्रथम प्रकरणम् ... मुकुन्दस्मरणरूपं मङ्गलम् मुकुन्दाश्रयणरूपं मङ्गलम् वागधिदेव्याद्याधारे भगवति प्रणतिः ग्रन्थप्रतिपाद्यम् स्वौद्धत्यनिरास: तत्त्वंपदार्थोक्यनिरूपणम् आत्मबुद्धेः श्रीकृष्णपरायणताप्रतिपादनम् ग्रन्थस्यास्य सम्प्रदायमूलकत्वम् ... ग्रन्थमहिमा मुमुक्षून प्रति हितोपदेशः निष्ठात्रयप्रदर्शनपुरस्सरं शास्त्रारम्भणम् अधिकारिनिरूपणम् . ब्रह्मज्ञानादेव संसारबन्धः ... ब्रह्मवैमुख्यमेव सर्वानर्थहेतु: ज्ञानाभावादेव संसारसिन्धौ पात: दु:खभोगश्च भगवत एवाश्रयणीयत्वम् हरिपदभजनस्य संसारोच्छेददक्षत्वम् भक्तेरवश्यकर्त्तव्यत्वम् भक्तियोगोपायस्य विषयवैराग्यस्य आवश्यकता
२७ भक्तेः परम्परया सर्वानोन्मूलनदक्षत्वम्.
.... २७
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com