________________
( ६ )
भक्तस्त्रैविध्यप्रतिपादनपुरस्सरं मानसभक्तिनिरूपणम्...
कायिकभक्तिनिरूपणम्
वाचिकभक्तिनिरूपणम्
उक्तत्रिविधभक्तिफलम्
...
...
आचार्य्याल्लब्धस्योपदेशस्य साधीयस्त्वम् प्राचार्यमुपगतस्य मुमुक्षोः कर्त्तव्यजातम् मुमुक्षुणा कर्त्तव्या: प्रश्ना:
शास्त्रे गुरुशिष्यरूपेण वादिप्रतिवादिरूपेण च प्रतीतयो - स्तत्वप्रतिपादन त्योः पूर्वस्याः श्रेष्ठ्यम् तत्त्वश्रवणाय शिष्यस्याभिमुखीकरणपूर्वकं त्वं पदार्थस्य निर्वचनं तदज्ञानहेतुकमेव प्रपञ्चसत्यत्वम् अहङ्काराध्यासस्याप्यनर्थमूलत्वम्
प्रत्यक्तत्वविचारे प्रवृत्तिः
लिङ्गदेहात्त्वंपदार्थस्य विवेकः
अभ्यासस्यैव संसृतिपातकारणता
शास्त्रारम्भस्य साफल्यम्
- देहाभ्यासे सति कथं वैराग्यमित्यत्र समाधिः मुकुन्दपदारविन्दभजनाद् वैराग्यसिद्धिस्ततो महावाक्य
श्रवणादिपरायणता
...
ततस्तत्त्वसाक्षात्कारस्तस्य फलच
त्वं पदार्थशोधनम्
चार्वाक मतस्य यत्वं महर्षिमतस्योपादेयत्वम्
स्थूलदेहाद् विवेचिते त्वंपदार्थे भ्रान्तेर्विनाशस्तत:
बुद्धेर्विज्ञानशब्दवाच्याया अपि त्वंपदार्थस्य विवेक: स्थूलसूक्ष्मदेहधर्मेभ्योऽपि तस्य पार्थक्यम्
Shree Sudharmaswami Gyanbhandar-Umara, Surat
...
...
पृष्ठ
२८
२६
३०
३१
३२
३३
३३
३५
३६
३७
३८
४०
४१
४२
४३
४५
४६
४७
४८
५०
५३
www.umaragyanbhandar.com