SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ ( ६ ) भक्तस्त्रैविध्यप्रतिपादनपुरस्सरं मानसभक्तिनिरूपणम्... कायिकभक्तिनिरूपणम् वाचिकभक्तिनिरूपणम् उक्तत्रिविधभक्तिफलम् ... ... आचार्य्याल्लब्धस्योपदेशस्य साधीयस्त्वम् प्राचार्यमुपगतस्य मुमुक्षोः कर्त्तव्यजातम् मुमुक्षुणा कर्त्तव्या: प्रश्ना: शास्त्रे गुरुशिष्यरूपेण वादिप्रतिवादिरूपेण च प्रतीतयो - स्तत्वप्रतिपादन त्योः पूर्वस्याः श्रेष्ठ्यम् तत्त्वश्रवणाय शिष्यस्याभिमुखीकरणपूर्वकं त्वं पदार्थस्य निर्वचनं तदज्ञानहेतुकमेव प्रपञ्चसत्यत्वम् अहङ्काराध्यासस्याप्यनर्थमूलत्वम् प्रत्यक्तत्वविचारे प्रवृत्तिः लिङ्गदेहात्त्वंपदार्थस्य विवेकः अभ्यासस्यैव संसृतिपातकारणता शास्त्रारम्भस्य साफल्यम् - देहाभ्यासे सति कथं वैराग्यमित्यत्र समाधिः मुकुन्दपदारविन्दभजनाद् वैराग्यसिद्धिस्ततो महावाक्य श्रवणादिपरायणता ... ततस्तत्त्वसाक्षात्कारस्तस्य फलच त्वं पदार्थशोधनम् चार्वाक मतस्य यत्वं महर्षिमतस्योपादेयत्वम् स्थूलदेहाद् विवेचिते त्वंपदार्थे भ्रान्तेर्विनाशस्तत: बुद्धेर्विज्ञानशब्दवाच्याया अपि त्वंपदार्थस्य विवेक: स्थूलसूक्ष्मदेहधर्मेभ्योऽपि तस्य पार्थक्यम् Shree Sudharmaswami Gyanbhandar-Umara, Surat ... ... पृष्ठ २८ २६ ३० ३१ ३२ ३३ ३३ ३५ ३६ ३७ ३८ ४० ४१ ४२ ४३ ४५ ४६ ४७ ४८ ५० ५३ www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy