SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ वैधर्म्यप्रदर्शनपुरःसरं पुनः स्थूलदेहात्तस्य विवेचनम् ... " " सूक्ष्मदेहात्तस्य विवेचनम् ... जाग्रत्वप्नयोः सर्वबुद्धिवृत्त्यवभासकतया साक्षिण: सिद्धिः सुषुप्तौ सर्वबुद्धिवृत्तिलयप्रकाशकत्वेनापि तस्य सिद्धिः तस्य स्वप्रकाश्यत्वं मानान्तरनिरपेक्षत्वं च तस्यैक्ये वादिनो विप्रतिपत्तयः ... वादिविप्रतिपत्तीनां खण्डनम् ... विद्याऽविद्यानिबन्धनो भेदाभेदव्यवहार: प्रत्यक्षानुमानयो त्मभेदावगाहित्वमपि तु अनात्म भेदावगाहित्वम् अन्त:करणादिधर्माणामात्मनि अध्यस्तत्वम् तस्यैकत्वेऽपि अन्तःकरणभेदादनेकदेहिनां व्यवहार साङ्क भाव: देहबुद्धवाद्युपाधिनिष्ठो भेद आत्मनि तु भेदासम्भवः श्रुतेरपि न भेदे तात्पर्य किन्तु अभेदे एव स्वप्नदृष्टान्तेन सर्वशरीरेष्वैकात्मसिद्धिः योगिन: कायव्यूहदृष्टान्तेनापि तस्याः समर्थनम् अन्त:करणभेदात् सिद्धस्य भेदस्य नात्मविषयत्वम् असङ्गे ब्रह्मणि मायाकृतः प्रपञ्चाध्यास: अध्यस्तस्य जगतो व्यापृतेरपि मिथ्यात्वम् जन्ममृत्युरूपस्य बन्धस्य आत्मनि कल्पितत्वमेव पूर्वोक्तस्यार्थस्यैव संक्षेपः ब्रह्मबोधेनाज्ञानेऽपबाधिते स्वपदावस्थिति: Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy