________________
( ८ )
स्वपदावस्थितिरूपाया मुक्तेर्निर्णयापक्रमः बौद्धाभिमत मुक्तिस्तन्निरासश्च
योगाचाराभिमतमुक्तिस्तन्निरासश्च
आर्हताभिमतमुक्तिस्तन्निरासश्च
कणादाभिमतमुक्तिस्तन्निरासश्च
प्राभाकराभिमतमुक्तिस्तन्निरासश्व
भाट्टाभिमतमुक्तिस्तन्निरासा
वेदान्तसिद्धमर्थमन्यथयतामेकदेशिनामभिमता मुक्तिस्त
निरासश्च
वेदान्तज्ञम्मन्यानां केषांचित् सम्मता मुक्तिस्तन्निरासश्च वेदान्तसम्मता मुक्तिः तस्या उपादेयत्वम्
...
...
तत्र प्रमाणभूतानां श्रुतिवाक्यानामर्थत: प्रदर्शनम् तत्त्वज्ञानान्मुक्तेः स्वतः सिद्धिर्न तत्र कारणान्तरापेक्षा तादृशमुक्तिप्राप्त्युपायः
तत्त्वज्ञानाधिकारी
तत्त्वज्ञानेन सर्वज्ञान सिद्धि:
प्रकरणान्ते सर्वाधिष्ठानस्य सर्वोपास्यस्य कृष्णस्यानुसन्धानम् तत्त्वज्ञानपूर्वक मोक्षप्रदातृत्वेनापि तस्यानुसन्धानम्
Shree Sudharmaswami Gyanbhandar-Umara, Surat
...
...
...
पृष्ठ
७५
७६
७६
७७
...
७८
७६
८०
८०
८१
८२
श्रवणविधिमयूखाभिधं द्वितीयं प्रकरणम् ८८ - ११०
प्रकरणारम्भे मङ्गलाचरणव्याजेन संक्षेपेण शास्त्रार्थ -
प्रदर्शनम्
अङ्गिन: श्रवणस्य विधिमुपपादयितुं भूमिकारचनम्
श्रवणस्य फलवत्त्वकथनम्
तत्साधकानां प्रमाणवचनानामुपन्यासः -
*
८४
८४
८५
८५
८६
८६
#
८६
६१
६१
www.umaragyanbhandar.com