SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ ( ८ ) स्वपदावस्थितिरूपाया मुक्तेर्निर्णयापक्रमः बौद्धाभिमत मुक्तिस्तन्निरासश्च योगाचाराभिमतमुक्तिस्तन्निरासश्च आर्हताभिमतमुक्तिस्तन्निरासश्च कणादाभिमतमुक्तिस्तन्निरासश्च प्राभाकराभिमतमुक्तिस्तन्निरासश्व भाट्टाभिमतमुक्तिस्तन्निरासा वेदान्तसिद्धमर्थमन्यथयतामेकदेशिनामभिमता मुक्तिस्त निरासश्च वेदान्तज्ञम्मन्यानां केषांचित् सम्मता मुक्तिस्तन्निरासश्च वेदान्तसम्मता मुक्तिः तस्या उपादेयत्वम् ... ... तत्र प्रमाणभूतानां श्रुतिवाक्यानामर्थत: प्रदर्शनम् तत्त्वज्ञानान्मुक्तेः स्वतः सिद्धिर्न तत्र कारणान्तरापेक्षा तादृशमुक्तिप्राप्त्युपायः तत्त्वज्ञानाधिकारी तत्त्वज्ञानेन सर्वज्ञान सिद्धि: प्रकरणान्ते सर्वाधिष्ठानस्य सर्वोपास्यस्य कृष्णस्यानुसन्धानम् तत्त्वज्ञानपूर्वक मोक्षप्रदातृत्वेनापि तस्यानुसन्धानम् Shree Sudharmaswami Gyanbhandar-Umara, Surat ... ... ... पृष्ठ ७५ ७६ ७६ ७७ ... ७८ ७६ ८० ८० ८१ ८२ श्रवणविधिमयूखाभिधं द्वितीयं प्रकरणम् ८८ - ११० प्रकरणारम्भे मङ्गलाचरणव्याजेन संक्षेपेण शास्त्रार्थ - प्रदर्शनम् अङ्गिन: श्रवणस्य विधिमुपपादयितुं भूमिकारचनम् श्रवणस्य फलवत्त्वकथनम् तत्साधकानां प्रमाणवचनानामुपन्यासः - * ८४ ८४ ८५ ८५ ८६ ८६ # ८६ ६१ ६१ www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy