Book Title: Pratyek Tattva Chintamani
Author(s): Sadanand Vidvat
Publisher: Achyut Granthmala

View full book text
Previous | Next

Page 10
________________ ( ६ ) भक्तस्त्रैविध्यप्रतिपादनपुरस्सरं मानसभक्तिनिरूपणम्... कायिकभक्तिनिरूपणम् वाचिकभक्तिनिरूपणम् उक्तत्रिविधभक्तिफलम् ... ... आचार्य्याल्लब्धस्योपदेशस्य साधीयस्त्वम् प्राचार्यमुपगतस्य मुमुक्षोः कर्त्तव्यजातम् मुमुक्षुणा कर्त्तव्या: प्रश्ना: शास्त्रे गुरुशिष्यरूपेण वादिप्रतिवादिरूपेण च प्रतीतयो - स्तत्वप्रतिपादन त्योः पूर्वस्याः श्रेष्ठ्यम् तत्त्वश्रवणाय शिष्यस्याभिमुखीकरणपूर्वकं त्वं पदार्थस्य निर्वचनं तदज्ञानहेतुकमेव प्रपञ्चसत्यत्वम् अहङ्काराध्यासस्याप्यनर्थमूलत्वम् प्रत्यक्तत्वविचारे प्रवृत्तिः लिङ्गदेहात्त्वंपदार्थस्य विवेकः अभ्यासस्यैव संसृतिपातकारणता शास्त्रारम्भस्य साफल्यम् - देहाभ्यासे सति कथं वैराग्यमित्यत्र समाधिः मुकुन्दपदारविन्दभजनाद् वैराग्यसिद्धिस्ततो महावाक्य श्रवणादिपरायणता ... ततस्तत्त्वसाक्षात्कारस्तस्य फलच त्वं पदार्थशोधनम् चार्वाक मतस्य यत्वं महर्षिमतस्योपादेयत्वम् स्थूलदेहाद् विवेचिते त्वंपदार्थे भ्रान्तेर्विनाशस्तत: बुद्धेर्विज्ञानशब्दवाच्याया अपि त्वंपदार्थस्य विवेक: स्थूलसूक्ष्मदेहधर्मेभ्योऽपि तस्य पार्थक्यम् Shree Sudharmaswami Gyanbhandar-Umara, Surat ... ... पृष्ठ २८ २६ ३० ३१ ३२ ३३ ३३ ३५ ३६ ३७ ३८ ४० ४१ ४२ ४३ ४५ ४६ ४७ ४८ ५० ५३ www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 366