Book Title: Pratyek Tattva Chintamani
Author(s): Sadanand Vidvat
Publisher: Achyut Granthmala

View full book text
Previous | Next

Page 11
________________ वैधर्म्यप्रदर्शनपुरःसरं पुनः स्थूलदेहात्तस्य विवेचनम् ... " " सूक्ष्मदेहात्तस्य विवेचनम् ... जाग्रत्वप्नयोः सर्वबुद्धिवृत्त्यवभासकतया साक्षिण: सिद्धिः सुषुप्तौ सर्वबुद्धिवृत्तिलयप्रकाशकत्वेनापि तस्य सिद्धिः तस्य स्वप्रकाश्यत्वं मानान्तरनिरपेक्षत्वं च तस्यैक्ये वादिनो विप्रतिपत्तयः ... वादिविप्रतिपत्तीनां खण्डनम् ... विद्याऽविद्यानिबन्धनो भेदाभेदव्यवहार: प्रत्यक्षानुमानयो त्मभेदावगाहित्वमपि तु अनात्म भेदावगाहित्वम् अन्त:करणादिधर्माणामात्मनि अध्यस्तत्वम् तस्यैकत्वेऽपि अन्तःकरणभेदादनेकदेहिनां व्यवहार साङ्क भाव: देहबुद्धवाद्युपाधिनिष्ठो भेद आत्मनि तु भेदासम्भवः श्रुतेरपि न भेदे तात्पर्य किन्तु अभेदे एव स्वप्नदृष्टान्तेन सर्वशरीरेष्वैकात्मसिद्धिः योगिन: कायव्यूहदृष्टान्तेनापि तस्याः समर्थनम् अन्त:करणभेदात् सिद्धस्य भेदस्य नात्मविषयत्वम् असङ्गे ब्रह्मणि मायाकृतः प्रपञ्चाध्यास: अध्यस्तस्य जगतो व्यापृतेरपि मिथ्यात्वम् जन्ममृत्युरूपस्य बन्धस्य आत्मनि कल्पितत्वमेव पूर्वोक्तस्यार्थस्यैव संक्षेपः ब्रह्मबोधेनाज्ञानेऽपबाधिते स्वपदावस्थिति: Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 366