Book Title: Pratyek Tattva Chintamani
Author(s): Sadanand Vidvat
Publisher: Achyut Granthmala
View full book text
________________
( ८ )
स्वपदावस्थितिरूपाया मुक्तेर्निर्णयापक्रमः बौद्धाभिमत मुक्तिस्तन्निरासश्च
योगाचाराभिमतमुक्तिस्तन्निरासश्च
आर्हताभिमतमुक्तिस्तन्निरासश्च
कणादाभिमतमुक्तिस्तन्निरासश्च
प्राभाकराभिमतमुक्तिस्तन्निरासश्व
भाट्टाभिमतमुक्तिस्तन्निरासा
वेदान्तसिद्धमर्थमन्यथयतामेकदेशिनामभिमता मुक्तिस्त
निरासश्च
वेदान्तज्ञम्मन्यानां केषांचित् सम्मता मुक्तिस्तन्निरासश्च वेदान्तसम्मता मुक्तिः तस्या उपादेयत्वम्
...
...
तत्र प्रमाणभूतानां श्रुतिवाक्यानामर्थत: प्रदर्शनम् तत्त्वज्ञानान्मुक्तेः स्वतः सिद्धिर्न तत्र कारणान्तरापेक्षा तादृशमुक्तिप्राप्त्युपायः
तत्त्वज्ञानाधिकारी
तत्त्वज्ञानेन सर्वज्ञान सिद्धि:
प्रकरणान्ते सर्वाधिष्ठानस्य सर्वोपास्यस्य कृष्णस्यानुसन्धानम् तत्त्वज्ञानपूर्वक मोक्षप्रदातृत्वेनापि तस्यानुसन्धानम्
Shree Sudharmaswami Gyanbhandar-Umara, Surat
...
...
...
पृष्ठ
७५
७६
७६
७७
...
७८
७६
८०
८०
८१
८२
श्रवणविधिमयूखाभिधं द्वितीयं प्रकरणम् ८८ - ११०
प्रकरणारम्भे मङ्गलाचरणव्याजेन संक्षेपेण शास्त्रार्थ -
प्रदर्शनम्
अङ्गिन: श्रवणस्य विधिमुपपादयितुं भूमिकारचनम्
श्रवणस्य फलवत्त्वकथनम्
तत्साधकानां प्रमाणवचनानामुपन्यासः -
*
८४
८४
८५
८५
८६
८६
#
८६
६१
६१
www.umaragyanbhandar.com

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 366