Book Title: Pramey Kamal Marttand Part 3
Author(s): Prabhachandracharya, Jinmati Mata
Publisher: Lala Mussaddilal Jain Charitable Trust Delhi

Previous | Next

Page 752
________________ परीक्षामुखसूत्रपाठः ॥ तृतीयः परिच्छेदः ॥ १ परोक्षमितरत् । २ प्रत्यक्षादिनिमित्त ं स्मृतिप्रत्यभिज्ञानतर्कानुमानागमभेदम् । ३ संस्कारोद्बोधनिबन्धना तदित्याकारा स्मृतिः । ४ स देवदत्तो यथा । ५ दर्शनस्मरणकारणकं सङ्कलनं प्रत्यभिज्ञानम् । तदेवेदं तत्सदृशं तद्विलक्षणं तत्प्रतियोगीत्यादि । ६ यथा स एवायं देवदत्तः । गोविलक्षणो महिषः । १० वृक्षोऽयमित्यादि । ५ ११ उपलम्भानुपलम्भनिमित्तं व्याप्तिज्ञानमूहः । १२ इदमस्मिन्सत्येव भवत्यसति न भवत्येवेति च । १३ यथाऽग्नावेव धूमस्तदभावे न भवत्येवेति च । १४ साधनात्साध्यविज्ञानमनुमानम् । ७. गोसदृशो गवयः । ६. इदमस्माद् दूरम् । १५ साध्याविनाभावित्वेन निश्चितो हेतुः । १६ सहक्रमभावनियमोऽविनाभावः । १७ सहचारिणोर्व्याप्यव्यापकयोश्च सहभावः । १८ पूर्वोत्तरचारिणोः कार्यकारणयोश्च क्रमभावः । १६ तर्कात्तनिर्णयः । २० इष्टमबाधितम सिद्धं साध्यम् । २१ सन्दिग्धविपर्यस्ताव्युत्पन्नानां साध्यत्वं यथा स्यादित्यसिद्धपदम् । २२ प्रनिष्टाध्यक्षादिबाधितयो: साध्यत्वं माभूदितीष्टाबाधितवचनम् । २३ न चासिद्धवदिष्टं प्रतिवादिनः । २४ प्रत्यायनाय हीच्छा वक्तुरेव । २५ साध्यं धर्मः क्वचित्तद्विशिष्टो वा धर्मी । २६ पक्ष इति यावत् । २७ प्रसिद्धो धर्मी । २८ विकल्पसिद्धे तस्मिन्सत्तेतरे साध्ये | २६ अस्ति सर्वज्ञो नास्ति खरविषाणम् । ३० प्रमाणोभयसिद्धे तु साध्यधर्मविशिष्टता । ३१ श्रग्निमानयं देश: परिणामी शब्द इति यथा । ३२ व्याप्तौ तु साध्यं धर्म एव । Jain Education International ३३ अन्यथा तदघटनात् । ३४ साध्यधर्माधारसन्देहापनोदाय गम्यमानस्यापि पक्षस्य वचनम् । ३५ साध्यधर्मिणि साधनधर्मावबोधनाय पक्षधर्मोपसंहारवत् । For Private & Personal Use Only ७०६ www.jainelibrary.org

Loading...

Page Navigation
1 ... 750 751 752 753 754 755 756 757 758 759 760 761 762