Book Title: Pramey Kamal Marttand Part 3
Author(s): Prabhachandracharya, Jinmati Mata
Publisher: Lala Mussaddilal Jain Charitable Trust Delhi

Previous | Next

Page 757
________________ ७१४ प्रमेयकमलमार्तण्डे ५३ अंगुल्यग्रे हस्तियूथशतमास्त इति च । ५४ विसंवादात् ५५ प्रत्यक्षमेवैकं प्रमाणमित्यादि संख्याभासम् । ५६ लौकायतिकस्य प्रत्यक्षत: परलोकादिनिषेधस्य परबुद्धयादेश्चासिद्धरतद्विषयत्वात् । ५७ सौगतसांख्ययोगप्राभाकरजैमिनीयानां प्रत्यक्षानुमानागमोपमानार्थापत्त्यभावैरेकैकाधिकै ाप्तिवत् । ५८ अनुमानादेस्तद्विषयत्वे प्रमाणान्तरत्वम् । ५० तकस्येव व्याप्तिगोचरत्वे प्रमाणान्तरत्वम्प्रमाणस्याव्यवस्थापकत्वात । ६० प्रतिभासभेदस्य च भेदकत्वात् । ६१ विषयाभासः सामान्य विशेषो द्वयं वा स्वतन्त्रम् । ६२ तथाऽप्रतिभासनात्कार्याकरणाच्च । ६३ समर्थस्य करणे सर्वदोत्पत्ति रनपेक्षत्वात् । ६४ परापेक्षणे परिणामित्वमन्यथा तदभावात् । ६५ स्वयमसमर्थस्य प्रकारकत्वात्पूर्ववत् । ६६ फलाभासं प्रमाणादभिन्न भिन्नमेव वा । ६७ अभेदे तद्वयवहारानुपपत्त।। ६८ व्यावृत्त्याऽपि न तत्कल्पना फलान्तराद्व्यावृत्त्याऽफलत्वप्रसङ्गात् । ६६ प्रमाणाव्यावृत्त्येवाप्रमाणत्वस्य । तस्माद्वास्तवो भेदः। ७१ भेदे त्वात्मान्तरवत्तदनुपपत्तः । ७२ समवायेऽतिप्रसङ्गः । प्रमाणतदाभासौ दुष्टतयोद्भावितो परिहतापरिहतदोषौ वादिनः साधनसदाभासौ प्रतिवादिनो दूषणभूषणे च । ७४ संभवदन्यद्विचारणीयम् ।। परीक्षामुखमादशं हेयोपादेयतत्त्वयोः । संविदे मादृशो बाल : परीक्षादक्षवद्व्यधाम् ।।१।। ॥ इति परीक्षामुखसूत्रं समाप्तम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 755 756 757 758 759 760 761 762