Book Title: Prakrit Vyakarana
Author(s): Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

View full book text
Previous | Next

Page 418
________________ ३१८ " + तुआण = दट्ठ + उआण-ददुआण, ददुआणं. भुंन + तुं = भोत् + तु = भोत्तुं, . " + तूण = + तूण = भोतूण, भोत्तूणं, " +तुआण = , + तुआण- भोत्तुआण, भोत्तुआणं. मुच् + तुं = मोत् + तुं = मोत्तुं ,, + तूण = " + तूण = मोतूण, मोतूंणं + तुआण= " + तुआण - मोतुआण, मोत्तुआणं. रुद् + तुं = रोत् + तुं - रोतुं ,, + तूण = रोत् + तूण = रोत्तूण, रोत्तूणं ,, +तुआण = रोत् + तुआण = रोत्तुआण, रोत्तुआणं. वच् + तुं = वोत् + तुं = वोत्तुं, ,, + तूण = वात् + तूण = वोत्तूण, वोत्तूणं, ,, + तुआण- वोत् + तुआण = वोतुआण, वोत्तुआणं. वन्द + तु = वंदित्तुं, बंदित्तु. [संस्कृतनां सिद्ध संबंधक भूतकृदेतो पण थोडा फेरफार साथे प्राकृतमा वपरायां छः आदाय-आयाय वन्दित्वा--वंदिता. . गत्वा-गता, गच्चा. विप्रनहाय–विप्पनहाय. ज्ञात्वा-नच्चा. श्रुत्वा-सोचा. नत्वा-नच्चा. सुत्प्वा-सुत्ता. बुढा-बुज्झा. संहृत्य-साहटु. भुक्त्वा-भोच्चा. हत्वा-हंता मत्वा-मचा, मच्चा. इत्यादि

Loading...

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456