Book Title: Prakrit Vyakarana
Author(s): Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad
View full book text
________________
३२६
॥
+
॥
॥
आलु- इर्ष्या + आलु = ईसालू (ईर्ष्यावान् )
दया + आलु = दयालू ( दयावान् ) नेह + आलु = नेहालू (स्नेहवान् ) लज्जा + आलु = लज्जाळू ( लज्जावान् )
स्त्री० लजालुआ (लन्नावती) काव्य + इत्त = कव्वइतो ( काव्यवान् )
मान + इत्त = माणइत्तो ( मानवान् ) इर- गर्व + इर = गम्विरो (गर्ववान् )
- रोहरो ( रेखावान् ) इल्ल
शोभा + इल्ल = सोहिल्लो ( शोभावान् ) छाया + इल्ल = छाइलो (छायावान् )
याम + इल्ल = जामइल्लो ( यामवान् ) उल्ल- विचार + उल्ल = वियारुल्लो ( विचारवान् )
विकार + उल्ल = वियारुल्लो (विकारवान् ) श्मश्रु + 'उल्ल = मंसुलो ( श्मश्रुमान् ) दर्प + उल्ल = दप्पलो (दर्पवान् ) धन + मण = धणमणो ( धनवान् ) शोभा + मण = सोहामणो (शोभावान् )
भी + मण = बीहामणो ( भीमान् ) मंत- हनु + मंत = हणुमंतो ( हनुमान् )
= सिरिमंतो (श्रीमान् ) पुण्य + मंत = पुण्यमंतो (पुण्यवान् ) वंत- धन + वंत = धणवंतो ( धनवान् )
भक्ति + वंत = मत्तिवतो ( भक्तिमान् )
७ संस्कृतमा आवता ' तस्' प्रत्ययने स्थाने 'तो' अने 'दो' विकल्पे वपराय छे
॥
॥
॥
+
॥
॥
॥
॥

Page Navigation
1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456