Book Title: Prakrit Vyakarana
Author(s): Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

View full book text
Previous | Next

Page 430
________________ ३३० पर् + क = परकं ( परकीयम् ) राय + क = राइकं ( राजकीयम् ) अम्ह + एच्चय = अम्हेचयं ( अस्मदीयम् ) तुम्ह + एच्चय = तुम्हेचयं ( युष्मदीयम् ) सव्वंगिओ ( सर्वाङ्गीणः ) सांग+ इअ पह + इअ पहिओ ( पान्थः ) अप्प णय = अप्पणयं (आत्मीयम् ) + = नव एक + = - वैकल्पिक रूपो + ल = नवल्लो, नवो एकलो, एको एकलो, एको मनाक् + अय = मणयं · मणियं, मणा पीत + ल = पीअलं ( नवक: ) ( एककः ) मनाक् + इयं = मिश्र + आलिअ = मीसालिअं, मी (मिश्रम् ) दीर्घ + र = दीहर, दीहं ( दीर्घम् ) विद्युत् + ल = विज्जुला, विज्जू (विद्युत् ) पत्र + ल = पतलं, पतं (पत्रम् ) } ( मनाक् ) पीवलं, पीअं } ( पीतम् ) अन्ध + ल = अपलो, अंघो ( अन्धः ) संस्कृतनां सिद्ध तद्धितांत रूप उपरथी पण प्राकृत रूपो बने छे: धनिन् आर्थिकः = = धनी धणी । तपस्विन् = तपस्वी = तत्रस्सी । अत्थिओ 1 राजन्यः = रायण्णो ।

Loading...

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456