Book Title: Prakrit Vyakarana
Author(s): Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

View full book text
Previous | Next

Page 431
________________ आस्तिकः = अत्थिओ । आर्षम् = आरिसं ! कानीनः = काणीणो । भैसम् = मिक्खं । मदीयम् - मईयं । वाङ्मयम् = वम्मयं । पीनता गणिया(शी०पीणदा) कौशेयम् = कोसेयं । (पै० पीनता) पितामहः = पिआमहो । यदा - भया । तदा - तया । कदा = कया । अन्यदा = अण्णया। सर्वदा = सन्वया । सर्वथा = सन्त्रहा। इत्यादि. धातुपाठ (परिशिष्ट) आठमा अध्यायना चोथा पादमा आचार्य हेमचंद्र प्राकृत धातुओने आ रीते आपे छः सूत्रांक अर्थनी दृष्ठिए हेमचंद्रे मूळ रूपना मूकेलं मूळ रूप आदेशो २ कथ् प्रा० कह वज्जर पज्जर उप्पाल पिसुण संघ बोल्ल णिवर (दुःखकथने)

Loading...

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456