Book Title: Prakrit Vyakarana
Author(s): Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

View full book text
Previous | Next

Page 429
________________ ३२९ अनियमित तद्धितांत रूपो एक + सि = एक्कासि ) एक + सि = एकसि ( एकदा) एक + इआ = एकआ अ + मया = भुमया । (नः) 15 15. भमया । शनैः + इअ = सणिों ( शनैः ) उपरि + ल्ल = अवरिलो ( उपरि ) ज + एतिअ = जेत्ति) ज + एत्तिल = जत्तिलं ( यावत् ) ज + एद्दह = जेद्दहं ) - अप० जेवडु, जेत्तुलो त + एत्तिअ = तेत्ति) त + एतिल = तेत्तिलं ( तावत् ) त + एदह = तेदहं ) ___ अप० तेवडु, तेत्तुलो एत + एत्तिअ = एत्तिों एस + मिल = ((एतावत् ) (इयत्) एत + एद्दह = एहहं अप० एवड्डु, एतुलो क + एतिअ = केत्ति) क + एत्तिल = केत्तिलं ( कियत् ) क + एद्दह = केदहं ) अप० केवडु, केत्तुलो प्रा० ४२

Loading...

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456