Book Title: Prakrit Vyakarana
Author(s): Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad
View full book text
________________
३२९ अनियमित तद्धितांत रूपो एक + सि = एक्कासि ) एक + सि = एकसि ( एकदा) एक + इआ = एकआ
अ
+ मया = भुमया । (नः)
15
15.
भमया । शनैः + इअ = सणिों ( शनैः ) उपरि + ल्ल = अवरिलो ( उपरि ) ज + एतिअ = जेत्ति) ज + एत्तिल = जत्तिलं ( यावत् ) ज + एद्दह = जेद्दहं ) - अप० जेवडु, जेत्तुलो त + एत्तिअ = तेत्ति) त + एतिल = तेत्तिलं ( तावत् ) त + एदह = तेदहं ) ___ अप० तेवडु, तेत्तुलो एत + एत्तिअ = एत्तिों एस + मिल = ((एतावत् )
(इयत्)
एत + एद्दह = एहहं
अप० एवड्डु, एतुलो क + एतिअ = केत्ति) क + एत्तिल = केत्तिलं ( कियत् ) क + एद्दह = केदहं )
अप० केवडु, केत्तुलो प्रा० ४२

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456