Book Title: Prakrit Vyakarana
Author(s): Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

View full book text
Previous | Next

Page 427
________________ सर्व + तस् एक + तस् + तसू अन्य किम् + यत् + = = = लागे छे : अ = = = तस् तस् तत् + तस् इदम् + तस् ८ संस्कृतमां वपराता प्' प्रत्ययने स्थाने प्राकृतमां 'हि', ह' अने ' त्थ' प्रत्यय वपराय छे: 6 ३२७ सव्वत्तो, सव्वदो, सव्वओ ( सर्वतः ) एकत्तो, एकदो, एकओ ( एकतः ) अन्नतो, अन्नदो, अन्नाओ (अन्यतः ) कतो, = जत्तो, तत्तो, इतो, जहि, " कुदो, जदो, = = कुओ जओ तदो, इदो, = ( कुतः ) ( यतः ) तओ इओ यत् + त्र = तत् + त्र = तहि, किम् + त्र = कहि, अन्य + त्र = अन्नहि, ९ ' अङ्कोठ' शब्द सिवाय बीजा शब्दने लागता 'तैल ' प्रत्यय स्थाने 'एल' प्रत्यय वपराय छे: ( ततः ) ( इतः ) कटु + तैल [ अङ्कोठ + तैल १० नामने स्वार्थमां 'अ' 'इल' अने 'उल्ल' प्रत्यय विकल्पे जह, जत्थ ( यत्र ) तह, तत्थ ( तत्र ) कत्थ कहू, ( कुत्र ) अन्नह, अन्नत्थ ( अन्यत्र ) ( कटुतैलम् ) कड्डुएलं अंकोलते (अङ्कोठतैलम् ) ] चन्द्र + अ = चंदओ, चंदओ, चंदो चंदो ( चन्द्रकः ) हृदय + अ हिअयअं, हिअयं ( हृदयकम् ) बहुक + अ बहुअयं, बहुअं ( बहुकम् ) पल्लव + इल = पल्लवो ( पल्लवः ) पल्लविल्लो, पुरिलो, पुरा + इ = पुरा ( पुरा )

Loading...

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456